Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 तीमुथियु 2:4 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

4 yo yuddha.m karoti sa saa.msaarike vyaapaare magno na bhavati kintu svaniyojayitre rocitu.m ce.s.tate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 यो युद्धं करोति स सांसारिके व्यापारे मग्नो न भवति किन्तु स्वनियोजयित्रे रोचितुं चेष्टते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 যো যুদ্ধং কৰোতি স সাংসাৰিকে ৱ্যাপাৰে মগ্নো ন ভৱতি কিন্তু স্ৱনিযোজযিত্ৰে ৰোচিতুং চেষ্টতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 যো যুদ্ধং করোতি স সাংসারিকে ৱ্যাপারে মগ্নো ন ভৱতি কিন্তু স্ৱনিযোজযিত্রে রোচিতুং চেষ্টতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ယော ယုဒ္ဓံ ကရောတိ သ သာံသာရိကေ ဝျာပါရေ မဂ္နော န ဘဝတိ ကိန္တု သွနိယောဇယိတြေ ရောစိတုံ စေၐ္ဋတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 yO yuddhaM karOti sa sAMsArikE vyApArE magnO na bhavati kintu svaniyOjayitrE rOcituM cESTatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 तीमुथियु 2:4
11 अन्तरसन्दर्भाः  

ye kathaa.m "srutvaa yaanti vi.sayacintaayaa.m dhanalobhena eेhikasukhe ca majjanta upayuktaphalaani na phalanti ta evoptabiijaka.n.takibhuusvaruupaa.h|


tasmaadeva kaara.naad vaya.m tasya sannidhau nivasantastasmaad duure pravasanto vaa tasmai rocitu.m yataamahe|


khrii.s.to.asmabhya.m yat svaatantrya.m dattavaan yuuya.m tatra sthiraasti.s.thata daasatvayugena puna rna nibadhyadhva.m|


kintvii"svare.naasmaan pariik.sya vi"svasaniiyaan mattvaa ca yadvat susa.mvaado.asmaasu samaarpyata tadvad vaya.m maanavebhyo na ruroci.samaa.naa.h kintvasmadanta.hkara.naanaa.m pariik.sakaaye"svaraaya ruroci.samaa.naa bhaa.saamahe|


yato diimaa aihikasa.msaaram iihamaano maa.m parityajya thi.salaniikii.m gatavaan tathaa krii.ski rgaalaatiyaa.m gatavaan tiita"sca daalmaatiyaa.m gatavaan|


traatu.h prabho ryii"sukhrii.s.tasya j naanena sa.msaarasya malebhya uddh.rtaa ye punaste.su nimajjya paraajiiyante te.saa.m prathamada"saata.h "se.sada"saa kutsitaa bhavati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्