Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 तीमुथियु 2:21 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

21 ato yadi ka"scid etaad.r"sebhya.h sva.m pari.skaroti tarhi sa paavita.m prabho.h kaaryyayogya.m sarvvasatkaaryyaayopayukta.m sammaanaarthaka nca bhaajana.m bhavi.syati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

21 अतो यदि कश्चिद् एतादृशेभ्यः स्वं परिष्करोति तर्हि स पावितं प्रभोः कार्य्ययोग्यं सर्व्वसत्कार्य्यायोपयुक्तं सम्मानार्थकञ्च भाजनं भविष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 অতো যদি কশ্চিদ্ এতাদৃশেভ্যঃ স্ৱং পৰিষ্কৰোতি তৰ্হি স পাৱিতং প্ৰভোঃ কাৰ্য্যযোগ্যং সৰ্ৱ্ৱসৎকাৰ্য্যাযোপযুক্তং সম্মানাৰ্থকঞ্চ ভাজনং ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 অতো যদি কশ্চিদ্ এতাদৃশেভ্যঃ স্ৱং পরিষ্করোতি তর্হি স পাৱিতং প্রভোঃ কার্য্যযোগ্যং সর্ৱ্ৱসৎকার্য্যাযোপযুক্তং সম্মানার্থকঞ্চ ভাজনং ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 အတော ယဒိ ကၑ္စိဒ် ဧတာဒၖၑေဘျး သွံ ပရိၐ္ကရောတိ တရှိ သ ပါဝိတံ ပြဘေား ကာရျျယောဂျံ သရွွသတ္ကာရျျာယောပယုက္တံ သမ္မာနာရ္ထကဉ္စ ဘာဇနံ ဘဝိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 atO yadi kazcid EtAdRzEbhyaH svaM pariSkarOti tarhi sa pAvitaM prabhOH kAryyayOgyaM sarvvasatkAryyAyOpayuktaM sammAnArthakanjca bhAjanaM bhaviSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 तीमुथियु 2:21
21 अन्तरसन्दर्भाः  

kintu prabhurakathayat, yaahi bhinnade"siiyalokaanaa.m bhuupatiinaam israayellokaanaa nca nika.te mama naama pracaarayitu.m sa jano mama manoniitapaatramaaste|


yuuya.m yat naviina"saktusvaruupaa bhaveta tadartha.m puraatana.m ki.nvam avamaarjjata yato yu.smaabhi.h ki.nva"suunyai rbhavitavya.m| aparam asmaaka.m nistaarotsaviiyame.sa"saavako ya.h khrii.s.ta.h so.asmadartha.m baliik.rto .abhavat|


ataeva he priyatamaa.h, etaad.r"sii.h pratij naa.h praaptairasmaabhi.h "sariiraatmano.h sarvvamaalinyam apam.rjye"svarasya bhaktyaa pavitraacaara.h saadhyataa.m|


aparam ii"svaro yu.smaan prati sarvvavidha.m bahuprada.m prasaada.m prakaa"sayitum arhati tena yuuya.m sarvvavi.saye yathe.s.ta.m praapya sarvve.na satkarmma.naa bahuphalavanto bhavi.syatha|


yato vaya.m tasya kaaryya.m praag ii"svare.na niruupitaabhi.h satkriyaabhi.h kaalayaapanaaya khrii.s.te yii"sau tena m.r.s.taa"sca|


he ii"svarasya loka tvam etebhya.h palaayya dharmma ii"svarabhakti rvi"svaasa.h prema sahi.s.nutaa k.saanti"scaitaanyaacara|


kintvapavitraa anarthakakathaa duuriikuru yatastadaalambina uttarottaram adharmme varddhi.syante,


kintu b.rhanniketane kevala suvar.namayaani raupyamayaa.ni ca bhaajanaani vidyanta iti tarhi kaa.s.thamayaani m.r.nmayaanyapi vidyante te.saa nca kiyanti sammaanaaya kiyantapamaanaaya ca bhavanti|


tena ce"svarasya loko nipu.na.h sarvvasmai satkarmma.ne susajja"sca bhavati|


kevalo luuko mayaa saarddha.m vidyate| tva.m maarka.m sa"ngina.m k.rtvaagaccha yata.h sa paricaryyayaa mamopakaarii bhavi.syati,


te yathaa de"saadhipaanaa.m "saasakaanaa nca nighnaa aaj naagraahi.n"sca sarvvasmai satkarmma.ne susajjaa"sca bhaveyu.h


aparam asmadiiyalokaa yanni.sphalaa na bhaveyustadartha.m prayojaniiyopakaaraayaa satkarmmaa.nyanu.s.thaatu.m "sik.santaa.m|


vaakyametad vi"svasaniiyam ato hetorii"svare ye vi"svasitavantaste yathaa satkarmmaa.nyanuti.s.theyustathaa taan d.r.dham aaj naapayeti mamaabhimata.m|taanyevottamaani maanavebhya.h phaladaani ca bhavanti|


yuuyam aatmanaa satyamatasyaaj naagraha.nadvaaraa ni.skapa.taaya bhraat.rpremne paavitamanaso bhuutvaa nirmmalaanta.hkara.nai.h paraspara.m gaa.dha.m prema kuruta|


yato vahninaa yasya pariik.saa bhavati tasmaat na"svarasuvar.naadapi bahumuulya.m yu.smaaka.m vi"svaasaruupa.m yat pariik.sita.m svar.na.m tena yii"sukhrii.s.tasyaagamanasamaye pra"sa.msaayaa.h samaadarasya gauravasya ca yogyataa praaptavyaa|


tasmin e.saa pratyaa"saa yasya kasyacid bhavati sa sva.m tathaa pavitra.m karoti yathaa sa pavitro .asti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्