Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 तीमुथियु 2:11 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

11 aparam e.saa bhaaratii satyaa yadi vaya.m tena saarddha.m mriyaamahe tarhi tena saarddha.m jiivivyaama.h, yadi ca kle"sa.m sahaamahe tarhi tena saarddha.m raajatvamapi kari.syaamahe|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 अपरम् एषा भारती सत्या यदि वयं तेन सार्द्धं म्रियामहे तर्हि तेन सार्द्धं जीविव्यामः, यदि च क्लेशं सहामहे तर्हि तेन सार्द्धं राजत्वमपि करिष्यामहे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 অপৰম্ এষা ভাৰতী সত্যা যদি ৱযং তেন সাৰ্দ্ধং ম্ৰিযামহে তৰ্হি তেন সাৰ্দ্ধং জীৱিৱ্যামঃ, যদি চ ক্লেশং সহামহে তৰ্হি তেন সাৰ্দ্ধং ৰাজৎৱমপি কৰিষ্যামহে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 অপরম্ এষা ভারতী সত্যা যদি ৱযং তেন সার্দ্ধং ম্রিযামহে তর্হি তেন সার্দ্ধং জীৱিৱ্যামঃ, যদি চ ক্লেশং সহামহে তর্হি তেন সার্দ্ধং রাজৎৱমপি করিষ্যামহে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 အပရမ် ဧၐာ ဘာရတီ သတျာ ယဒိ ဝယံ တေန သာရ္ဒ္ဓံ မြိယာမဟေ တရှိ တေန သာရ္ဒ္ဓံ ဇီဝိဝျာမး, ယဒိ စ က္လေၑံ သဟာမဟေ တရှိ တေန သာရ္ဒ္ဓံ ရာဇတွမပိ ကရိၐျာမဟေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 aparam ESA bhAratI satyA yadi vayaM tEna sArddhaM mriyAmahE tarhi tEna sArddhaM jIvivyAmaH, yadi ca klEzaM sahAmahE tarhi tEna sArddhaM rAjatvamapi kariSyAmahE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 तीमुथियु 2:11
12 अन्तरसन्दर्भाः  

kiyatkaalarat param asya jagato lokaa maa.m puna rna drak.syanti kintu yuuya.m drak.syatha;aha.m jiivi.syaami tasmaat kaara.naad yuuyamapi jiivi.syatha|


apara.m vaya.m yadi tena sa.myuktaa.h santa.h sa iva mara.nabhaagino jaataastarhi sa ivotthaanabhaagino.api bhavi.syaama.h|


ataeva yadi vaya.m khrii.s.tena saarddham ahanyaamahi tarhi punarapi tena sahitaa jiivi.syaama ityatraasmaaka.m vi"svaaso vidyate|


yadyapi sa durbbalatayaa kru"sa aaropyata tathaapii"svariiya"saktayaa jiivati; vayamapi tasmin durbbalaa bhavaama.h, tathaapi yu.smaan prati prakaa"sitaye"svariiya"saktyaa tena saha jiivi.syaama.h|


asmaaka.m "sariire khrii.s.tasya jiivana.m yat prakaa"seta tadartha.m tasmin "sariire yii"so rmara.namapi dhaarayaama.h|


aparam asmaaka.m madhye ye jiivanto.ava"sek.syante ta aakaa"se prabho.h saak.saatkara.naartha.m tai.h saarddha.m meghavaahanena hari.syante; ittha nca vaya.m sarvvadaa prabhunaa saarddha.m sthaasyaama.h|


jaagrato nidraagataa vaa vaya.m yat tena prabhunaa saha jiivaamastadartha.m so.asmaaka.m k.rte praa.naan tyaktavaan|


paapina.h paritraatu.m khrii.s.to yii"su rjagati samavatiir.no.abhavat, e.saa kathaa vi"svaasaniiyaa sarvvai graha.niiyaa ca|


yadi ka"scid adhyak.sapadam aakaa"nk.sate tarhi sa uttama.m karmma lipsata iti satya.m|


vaakyametad vi"svasaniiyam ato hetorii"svare ye vi"svasitavantaste yathaa satkarmmaa.nyanuti.s.theyustathaa taan d.r.dham aaj naapayeti mamaabhimata.m|taanyevottamaani maanavebhya.h phaladaani ca bhavanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्