Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 तीमुथियु 1:14 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

14 aparam asmadantarvaasinaa pavitre.naatmanaa taamuttamaam upanidhi.m gopaya|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 अपरम् अस्मदन्तर्वासिना पवित्रेणात्मना तामुत्तमाम् उपनिधिं गोपय।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 অপৰম্ অস্মদন্তৰ্ৱাসিনা পৱিত্ৰেণাত্মনা তামুত্তমাম্ উপনিধিং গোপয|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 অপরম্ অস্মদন্তর্ৱাসিনা পৱিত্রেণাত্মনা তামুত্তমাম্ উপনিধিং গোপয|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 အပရမ် အသ္မဒန္တရွာသိနာ ပဝိတြေဏာတ္မနာ တာမုတ္တမာမ် ဥပနိဓိံ ဂေါပယ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 aparam asmadantarvAsinA pavitrENAtmanA tAmuttamAm upanidhiM gOpaya|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 तीमुथियु 1:14
21 अन्तरसन्दर्भाः  

ataeva ayathaarthena dhanena yadi yuuyamavi"svaasyaa jaataastarhi satya.m dhana.m yu.smaaka.m kare.su ka.h samarpayi.syati?


etajjagato lokaasta.m grahiitu.m na "saknuvanti yataste ta.m naapa"syan naajana.m"sca kintu yuuya.m jaaniitha yato heto.h sa yu.smaakamanta rnivasati yu.smaaka.m madhye sthaasyati ca|


sarvvathaa bahuuni phalaani santi, vi"se.sata ii"svarasya "saastra.m tebhyo.adiiyata|


m.rtaga.naad yii"su ryenotthaapitastasyaatmaa yadi yu.smanmadhye vasati tarhi m.rtaga.naat khrii.s.tasya sa utthaapayitaa yu.smanmadhyavaasinaa svakiiyaatmanaa yu.smaaka.m m.rtadehaanapi puna rjiivayi.syati|


yadi yuuya.m "sariirikaacaari.no bhaveta tarhi yu.smaabhi rmarttavyameva kintvaatmanaa yadi "sariirakarmmaa.ni ghaatayeta tarhi jiivi.syatha|


kintvii"svarasyaatmaa yadi yu.smaaka.m madhye vasati tarhi yuuya.m "saariirikaacaari.no na santa aatmikaacaari.no bhavatha.h| yasmin tu khrii.s.tasyaatmaa na vidyate sa tatsambhavo nahi|


yuuyam ii"svarasya mandira.m yu.smanmadhye ce"svarasyaatmaa nivasatiiti ki.m na jaaniitha?


yu.smaaka.m yaani vapuu.msi taani yu.smadanta.hsthitasye"svaraallabdhasya pavitrasyaatmano mandiraa.ni yuuya nca sve.saa.m svaamino naadhve kimetad yu.smaabhi rna j naayate?


icchukena tat kurvvataa mayaa phala.m lapsyate kintvanicchuke.api mayi tatkarmma.no bhaaro.arpito.asti|


ato hetorita.h para.m ko.apyasmaabhi rjaatito na pratij naatavya.h|yadyapi puurvva.m khrii.s.to jaatito.asmaabhi.h pratij naatastathaapiidaanii.m jaatita.h puna rna pratij naayate|


kintu chinnatvacaa.m madhye susa.mvaadapracaara.nasya bhaara.h pitari yathaa samarpitastathaivaacchinnatvacaa.m madhye susa.mvaadapracaara.nasya bhaaro mayi samarpita iti tai rbubudhe|


yuuyamapi tatra sa.mgrathyamaanaa aatmane"svarasya vaasasthaana.m bhavatha|


sarvvanaa"sajanakena suraapaanena mattaa maa bhavata kintvaatmanaa puuryyadhva.m|


kevalameta ii"svararaajye mama saantvanaajanakaa.h sahakaari.no.abhavan|


tathaa saccidaanande"svarasya yo vibhavayukta.h susa.mvaado mayi samarpitastadanuyaayihitopade"sasya vipariita.m yat ki ncid bhavati tadviruddhaa saa vyavastheti tadgraahi.naa j naatavya.m|


he tiimathiya, tvam upanidhi.m gopaya kaalpanikavidyaayaa apavitra.m pralaapa.m virodhokti nca tyaja ca,


tasmaat kaara.naat mamaaya.m kle"so bhavati tena mama lajjaa na jaayate yato.aha.m yasmin vi"svasitavaan tamavagato.asmi mahaadina.m yaavat mamopanidhe rgopanasya "saktistasya vidyata iti ni"scita.m jaanaami|


apara.m bahubhi.h saak.sibhi.h pramaa.niik.rtaa.m yaa.m "sik.saa.m "srutavaanasi taa.m vi"svaasye.su parasmai "sik.saadaane nipu.ne.su ca loke.su samarpaya|


yuuyam aatmanaa satyamatasyaaj naagraha.nadvaaraa ni.skapa.taaya bhraat.rpremne paavitamanaso bhuutvaa nirmmalaanta.hkara.nai.h paraspara.m gaa.dha.m prema kuruta|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्