Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 थिस्सलुनीकियों 3:9 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

9 atraasmaakam adhikaaro naastiittha.m nahi kintvasmaakam anukara.naaya yu.smaan d.r.s.taanta.m dar"sayitum icchantastad akurmma|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 अत्रास्माकम् अधिकारो नास्तीत्थं नहि किन्त्वस्माकम् अनुकरणाय युष्मान् दृष्टान्तं दर्शयितुम् इच्छन्तस्तद् अकुर्म्म।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 অত্ৰাস্মাকম্ অধিকাৰো নাস্তীত্থং নহি কিন্ত্ৱস্মাকম্ অনুকৰণায যুষ্মান্ দৃষ্টান্তং দৰ্শযিতুম্ ইচ্ছন্তস্তদ্ অকুৰ্ম্ম|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 অত্রাস্মাকম্ অধিকারো নাস্তীত্থং নহি কিন্ত্ৱস্মাকম্ অনুকরণায যুষ্মান্ দৃষ্টান্তং দর্শযিতুম্ ইচ্ছন্তস্তদ্ অকুর্ম্ম|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 အတြာသ္မာကမ် အဓိကာရော နာသ္တီတ္ထံ နဟိ ကိန္တွသ္မာကမ် အနုကရဏာယ ယုၐ္မာန် ဒၖၐ္ဋာန္တံ ဒရ္ၑယိတုမ် ဣစ္ဆန္တသ္တဒ် အကုရ္မ္မ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 atrAsmAkam adhikArO nAstItthaM nahi kintvasmAkam anukaraNAya yuSmAn dRSTAntaM darzayitum icchantastad akurmma|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 थिस्सलुनीकियों 3:9
9 अन्तरसन्दर्भाः  

anyacca yaatraayai celasampu.ta.m vaa dvitiiyavasana.m vaa paaduke vaa ya.s.ti.h, etaan maa g.rhliita, yata.h kaaryyak.rt bharttu.m yogyo bhavati|


aha.m yu.smaan prati yathaa vyavaahara.m yu.smaan tathaa vyavaharttum eka.m panthaana.m dar"sitavaan|


yo jano dharmmopade"sa.m labhate sa upade.s.taara.m sviiyasarvvasampatte rbhaagina.m karotu|


vaya.m khrii.s.tasya preritaa iva gauravaanvitaa bhavitum a"sak.syaama kintu yu.smatta.h parasmaad vaa kasmaadapi maanavaad gaurava.m na lipsamaanaa yu.smanmadhye m.rdubhaavaa bhuutvaavarttaamahi|


yato vaya.m yu.smaabhi.h katham anukarttavyaastad yuuya.m svaya.m jaaniitha| yu.smaaka.m madhye vayam avihitaacaari.no naabhavaama,


tadarthameva yuuyam aahuutaa yata.h khrii.s.to.api yu.smannimitta.m du.hkha.m bhuktvaa yuuya.m yat tasya padacihnai rvrajeta tadartha.m d.r.s.taantameka.m dar"sitavaan|


aparam a.m"saanaam adhikaari.na iva na prabhavata kintu v.rndasya d.r.s.taantasvaruupaa bhavata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्