Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 थिस्सलुनीकियों 2:9 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

9 "sayataanasya "saktiprakaa"sanaad vinaa"syamaanaanaa.m madhye sarvvavidhaa.h paraakramaa bhramikaa aa"scaryyakriyaa lak.sa.naanyadharmmajaataa sarvvavidhaprataara.naa ca tasyopasthite.h phala.m bhavi.syati;

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 शयतानस्य शक्तिप्रकाशनाद् विनाश्यमानानां मध्ये सर्व्वविधाः पराक्रमा भ्रमिका आश्चर्य्यक्रिया लक्षणान्यधर्म्मजाता सर्व्वविधप्रतारणा च तस्योपस्थितेः फलं भविष्यति;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 শযতানস্য শক্তিপ্ৰকাশনাদ্ ৱিনাশ্যমানানাং মধ্যে সৰ্ৱ্ৱৱিধাঃ পৰাক্ৰমা ভ্ৰমিকা আশ্চৰ্য্যক্ৰিযা লক্ষণান্যধৰ্ম্মজাতা সৰ্ৱ্ৱৱিধপ্ৰতাৰণা চ তস্যোপস্থিতেঃ ফলং ভৱিষ্যতি;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 শযতানস্য শক্তিপ্রকাশনাদ্ ৱিনাশ্যমানানাং মধ্যে সর্ৱ্ৱৱিধাঃ পরাক্রমা ভ্রমিকা আশ্চর্য্যক্রিযা লক্ষণান্যধর্ম্মজাতা সর্ৱ্ৱৱিধপ্রতারণা চ তস্যোপস্থিতেঃ ফলং ভৱিষ্যতি;

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 ၑယတာနသျ ၑက္တိပြကာၑနာဒ် ဝိနာၑျမာနာနာံ မဓျေ သရွွဝိဓား ပရာကြမာ ဘြမိကာ အာၑ္စရျျကြိယာ လက္ၐဏာနျဓရ္မ္မဇာတာ သရွွဝိဓပြတာရဏာ စ တသျောပသ္ထိတေး ဖလံ ဘဝိၐျတိ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 zayatAnasya zaktiprakAzanAd vinAzyamAnAnAM madhyE sarvvavidhAH parAkramA bhramikA AzcaryyakriyA lakSaNAnyadharmmajAtA sarvvavidhapratAraNA ca tasyOpasthitEH phalaM bhaviSyati;

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 थिस्सलुनीकियों 2:9
31 अन्तरसन्दर्भाः  

anantara.m lokai statsamiipam aaniito bhuutagrastaandhamuukaikamanujastena svasthiik.rta.h, tata.h so.andho muuko dra.s.tu.m vaktu ncaarabdhavaan|


yato bhaaktakhrii.s.taa bhaaktabhavi.syadvaadina"sca upasthaaya yaani mahanti lak.smaa.ni citrakarmmaa.ni ca prakaa"sayi.syanti, tai ryadi sambhavet tarhi manoniitamaanavaa api bhraami.syante|


tadaanii.m yii"sustamavocat, duuriibhava prataaraka, likhitamidam aaste, "tvayaa nija.h prabhu.h parame"svara.h pra.namya.h kevala.h sa sevya"sca|"


yatoneke mithyaakhrii.s.taa mithyaabhavi.syadvaadina"sca samupasthaaya bahuuni cihnaanyadbhutaani karmmaa.ni ca dar"sayi.syanti; tathaa yadi sambhavati tarhi manoniitalokaanaamapi mithyaamati.m janayi.syanti|


tato gatvaa tad g.rha.m maarjita.m "sobhita nca d.r.s.tvaa


tadaa yii"surakathayad aa"scaryya.m karmma citra.m cihna.m ca na d.r.s.taa yuuya.m na pratye.syatha|


yuuya.m svasvapitu.h karmmaa.ni kurutha tadaa tairuktta.m na vaya.m jaarajaataa asmaakam ekaeva pitaasti sa eve"svara.h


yuuya.m "saitaan pitu.h santaanaa etasmaad yu.smaaka.m piturabhilaa.sa.m puurayatha sa aa prathamaat naraghaatii tadanta.h satyatvasya le"sopi naasti kaara.naadata.h sa satyataayaa.m naati.s.that sa yadaa m.r.saa kathayati tadaa nijasvabhaavaanusaare.naiva kathayati yato sa m.r.saabhaa.sii m.r.sotpaadaka"sca|


he narakin dharmmadve.sin kau.tilyadu.skarmmaparipuur.na, tva.m ki.m prabho.h satyapathasya viparyyayakara.naat kadaapi na nivartti.syase?


taccaa"scaryya.m nahi; yata.h svaya.m "sayataanapi tejasviduutasya ve"sa.m dhaarayati,


kintu sarpe.na svakhalatayaa yadvad havaa va ncayaa ncake tadvat khrii.s.ta.m prati satiitvaad yu.smaaka.m bhra.m"sa.h sambhavi.syatiiti bibhemi|


yata ii"svarasya pratimuurtti rya.h khrii.s.tastasya tejasa.h susa.mvaadasya prabhaa yat taan na diipayet tadartham iha lokasya devo.avi"svaasinaa.m j naananayanam andhiik.rtavaan etasyodaahara.na.m te bhavanti|


arthata.h saampratam aaj naala"nghiva.m"se.su karmmakaari.nam aatmaanam anvavrajata|


yaanni ryaambri"sca yathaa muusama.m prati vipak.satvam akurutaa.m tathaiva bhra.s.tamanaso vi"svaasavi.saye .agraahyaa"scaite lokaa api satyamata.m prati vipak.sataa.m kurvvanti|


taad.r"sa.m j naanam uurddhvaad aagata.m nahi kintu paarthiva.m "sariiri bhautika nca|


tato naago yo.site kruddhvaa tadva.m"sasyaava"si.s.talokairarthato ya ii"svarasyaaj naa.h paalayanti yii"so.h saak.sya.m dhaarayanti ca tai.h saha yoddhu.m nirgatavaan|


apara.m sa mahaanaago .arthato diyaavala.h (apavaadaka.h) "sayataana"sca (vipak.sa.h) iti naamnaa vikhyaato ya.h puraatana.h sarpa.h k.rtsna.m naraloka.m bhraamayati sa p.rthivyaa.m nipaatitastena saarddha.m tasya duutaa api tatra nipaatitaa.h|


diipasyaapi prabhaa tadvat puna rna drak.syate tvayi| na kanyaavarayo.h "sabda.h puna.h sa.m"sro.syate tvayi| yasmaanmukhyaa.h p.rthivyaa ye va.nijaste.abhavan tava| yasmaacca jaataya.h sarvvaa mohitaastava maayayaa|


tata.h sa pa"su rdh.rto ya"sca mithyaabhavi.syadvaktaa tasyaantike citrakarmmaa.ni kurvvan taireva pa"sva"nkadhaari.nastatpratimaapuujakaa.m"sca bhramitavaan so .api tena saarddha.m dh.rta.h| tau ca vahnigandhakajvalitahrade jiivantau nik.siptau|


te.saa.m bhramayitaa ca "sayataano vahnigandhakayo rhrade .arthata.h pa"su rmithyaabhavi.syadvaadii ca yatra ti.s.thatastatraiva nik.sipta.h, tatraanantakaala.m yaavat te divaani"sa.m yaatanaa.m bhok.syante|


te.saa.m raajaa ca rasaatalasya duutastasya naama ibriiyabhaa.sayaa abaddon yuunaaniiyabhaa.sayaa ca apalluyon arthato vinaa"saka iti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्