Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 थिस्सलुनीकियों 2:12 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

12 yato yaavanto maanavaa.h satyadharmme na vi"svasyaadharmme.na tu.syanti tai.h sarvvai rda.n.dabhaajanai rbhavitavya.m|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 यतो यावन्तो मानवाः सत्यधर्म्मे न विश्वस्याधर्म्मेण तुष्यन्ति तैः सर्व्वै र्दण्डभाजनै र्भवितव्यं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 যতো যাৱন্তো মানৱাঃ সত্যধৰ্ম্মে ন ৱিশ্ৱস্যাধৰ্ম্মেণ তুষ্যন্তি তৈঃ সৰ্ৱ্ৱৈ ৰ্দণ্ডভাজনৈ ৰ্ভৱিতৱ্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 যতো যাৱন্তো মানৱাঃ সত্যধর্ম্মে ন ৱিশ্ৱস্যাধর্ম্মেণ তুষ্যন্তি তৈঃ সর্ৱ্ৱৈ র্দণ্ডভাজনৈ র্ভৱিতৱ্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 ယတော ယာဝန္တော မာနဝါး သတျဓရ္မ္မေ န ဝိၑွသျာဓရ္မ္မေဏ တုၐျန္တိ တဲး သရွွဲ ရ္ဒဏ္ဍဘာဇနဲ ရ္ဘဝိတဝျံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 yatO yAvantO mAnavAH satyadharmmE na vizvasyAdharmmENa tuSyanti taiH sarvvai rdaNPabhAjanai rbhavitavyaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 थिस्सलुनीकियों 2:12
21 अन्तरसन्दर्भाः  

te tasya vaakya.m samaakar.nya santu.s.taa.h santastasmai mudraa daatu.m pratyajaanata; tasmaat sa ta.m te.saa.m kare.su samarpa.naayopaaya.m m.rgayaamaasa|


tatra ya.h ka"scid vi"svasya majjito bhavet sa paritraasyate kintu yo na vi"svasi.syati sa da.n.dayi.syate|


ya.h ka"scit putre vi"svasiti sa evaanantam paramaayu.h praapnoti kintu ya.h ka"scit putre na vi"svasiti sa paramaayu.so dar"sana.m na praapnoti kintvii"svarasya kopabhaajana.m bhuutvaa ti.s.thati|


ye janaa etaad.r"sa.m karmma kurvvanti taeva m.rtiyogyaa ii"svarasya vicaaramiid.r"sa.m j naatvaapi ta etaad.r"sa.m karmma svaya.m kurvvanti kevalamiti nahi kintu taad.r"sakarmmakaari.su loke.svapi priiyante|


apara nca yu.smaaka.m prema kaapa.tyavarjita.m bhavatu yad abhadra.m tad .rtiiyadhva.m yacca bhadra.m tasmin anurajyadhvam|


apara.m ye janaa.h satyadharmmam ag.rhiitvaa vipariitadharmmam g.rhlanti taad.r"saa virodhijanaa.h kopa.m krodha nca bhok.syante|


yata ii"svaro.asmaan krodhe na niyujyaasmaaka.m prabhunaa yii"sukhrii.s.tena paritraa.nasyaadhikaare niyuुktavaan,


yato hetoste paritraa.napraaptaye satyadharmmasyaanuraaga.m na g.rhiitavantastasmaat kaara.naad


apara nca te lobhaat kaapa.tyavaakyai ryu.smatto laabha.m kari.syante kintu te.saa.m puraatanada.n.daaj naa na vilambate te.saa.m vinaa"sa"sca na nidraati|


he priya, tvayaa du.skarmma naanukriyataa.m kintu satkarmmaiva| ya.h satkarmmaacaarii sa ii"svaraat jaata.h, yo du.skarmmaacaarii sa ii"svara.m na d.r.s.tavaan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्