Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 पतरस 3:12 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

12 tasye"svaradinasyaagamana.m pratiik.samaa.nairaakaa"nk.samaa.nai"sca yuu.smaabhi rdharmmaacaare"svarabhaktibhyaa.m kiid.r"sai rlokai rbhavitavya.m?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 तस्येश्वरदिनस्यागमनं प्रतीक्षमाणैराकाङ्क्षमाणैश्च यूष्माभि र्धर्म्माचारेश्वरभक्तिभ्यां कीदृशै र्लोकै र्भवितव्यं?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 তস্যেশ্ৱৰদিনস্যাগমনং প্ৰতীক্ষমাণৈৰাকাঙ্ক্ষমাণৈশ্চ যূষ্মাভি ৰ্ধৰ্ম্মাচাৰেশ্ৱৰভক্তিভ্যাং কীদৃশৈ ৰ্লোকৈ ৰ্ভৱিতৱ্যং?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 তস্যেশ্ৱরদিনস্যাগমনং প্রতীক্ষমাণৈরাকাঙ্ক্ষমাণৈশ্চ যূষ্মাভি র্ধর্ম্মাচারেশ্ৱরভক্তিভ্যাং কীদৃশৈ র্লোকৈ র্ভৱিতৱ্যং?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 တသျေၑွရဒိနသျာဂမနံ ပြတီက္ၐမာဏဲရာကာင်္က္ၐမာဏဲၑ္စ ယူၐ္မာဘိ ရ္ဓရ္မ္မာစာရေၑွရဘက္တိဘျာံ ကီဒၖၑဲ ရ္လောကဲ ရ္ဘဝိတဝျံ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 tasyEzvaradinasyAgamanaM pratIkSamANairAkAgkSamANaizca yUSmAbhi rdharmmAcArEzvarabhaktibhyAM kIdRzai rlOkai rbhavitavyaM?

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 पतरस 3:12
17 अन्तरसन्दर्भाः  

manujasuta.h svaduutai.h saaka.m pitu.h prabhaave.naagami.syati; tadaa pratimanuja.m svasvakarmmaanusaaraat phala.m daasyati|


aha.m yu.smaan tathya.m vacmi, saraajya.m manujasutam aagata.m na pa"syanto m.rtyu.m na svaadi.syanti, etaad.r"saa.h katipayajanaa atraapi da.n.daayamaanaa.h santi|


yu.smanmadhye yenottama.m karmma karttum aarambhi tenaiva yii"sukhrii.s.tasya dina.m yaavat tat saadhayi.syata ityasmin d.r.dhavi"svaaso mamaaste|


paramasukhasyaa"saam arthato .asmaaka.m mahata ii"svarasya traa.nakarttu ryii"sukhrii.s.tasya prabhaavasyodaya.m pratiik.saamahe|


kintu k.sapaayaa.m caura iva prabho rdinam aagami.syati tasmin mahaa"sabdena gaganama.n.dala.m lopsyate muulavastuuni ca taapena gali.syante p.rthivii tanmadhyasthitaani karmmaa.ni ca dhak.syante|


ata.h sarvvairetai rvikaare gantavye sati yasmin aakaa"sama.n.dala.m daahena vikaari.syate muulavastuuni ca taapena gali.syante


vadi.syanti prabhoraagamanasya pratij naa kutra? yata.h pit.rlokaanaa.m mahaanidraagamanaat para.m sarvvaa.ni s.r.s.teraarambhakaale yathaa tathaivaavati.s.thante|


kintvadhunaa varttamaane aakaa"sabhuuma.n.dale tenaiva vaakyena vahnyartha.m gupte vicaaradina.m du.s.tamaanavaanaa.m vinaa"sa nca yaavad rak.syate|


ii"svarasya premnaa svaan rak.sata, anantajiivanaaya caasmaaka.m prabho ryii"sukhrii.s.tasya k.rpaa.m pratiik.sadhva.m|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्