Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 पतरस 3:10 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

10 kintu k.sapaayaa.m caura iva prabho rdinam aagami.syati tasmin mahaa"sabdena gaganama.n.dala.m lopsyate muulavastuuni ca taapena gali.syante p.rthivii tanmadhyasthitaani karmmaa.ni ca dhak.syante|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 किन्तु क्षपायां चौर इव प्रभो र्दिनम् आगमिष्यति तस्मिन् महाशब्देन गगनमण्डलं लोप्स्यते मूलवस्तूनि च तापेन गलिष्यन्ते पृथिवी तन्मध्यस्थितानि कर्म्माणि च धक्ष्यन्ते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 কিন্তু ক্ষপাযাং চৌৰ ইৱ প্ৰভো ৰ্দিনম্ আগমিষ্যতি তস্মিন্ মহাশব্দেন গগনমণ্ডলং লোপ্স্যতে মূলৱস্তূনি চ তাপেন গলিষ্যন্তে পৃথিৱী তন্মধ্যস্থিতানি কৰ্ম্মাণি চ ধক্ষ্যন্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 কিন্তু ক্ষপাযাং চৌর ইৱ প্রভো র্দিনম্ আগমিষ্যতি তস্মিন্ মহাশব্দেন গগনমণ্ডলং লোপ্স্যতে মূলৱস্তূনি চ তাপেন গলিষ্যন্তে পৃথিৱী তন্মধ্যস্থিতানি কর্ম্মাণি চ ধক্ষ্যন্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 ကိန္တု က္ၐပါယာံ စော်ရ ဣဝ ပြဘော ရ္ဒိနမ် အာဂမိၐျတိ တသ္မိန် မဟာၑဗ္ဒေန ဂဂနမဏ္ဍလံ လောပ္သျတေ မူလဝသ္တူနိ စ တာပေန ဂလိၐျန္တေ ပၖထိဝီ တန္မဓျသ္ထိတာနိ ကရ္မ္မာဏိ စ ဓက္ၐျန္တေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 kintu kSapAyAM caura iva prabhO rdinam AgamiSyati tasmin mahAzabdEna gaganamaNPalaM lOpsyatE mUlavastUni ca tApEna galiSyantE pRthivI tanmadhyasthitAni karmmANi ca dhakSyantE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 पतरस 3:10
36 अन्तरसन्दर्भाः  

nabhomedinyo rluptayorapi mama vaak kadaapi na lopsyate|


dyaavaap.rthivyo rvicalitayo.h satyo rmadiiyaa vaa.nii na vicali.syati|


apara nca kasmin k.sa.ne cauraa aagami.syanti iti yadi g.rhapati rj naatu.m "saknoti tadaava"sya.m jaagran nijag.rhe sandhi.m karttayitu.m vaarayati yuuyametad vitta|


apara nca praa.niga.na.h svairam aliikataayaa va"siik.rto naabhavat


aparam asmaaka.m prabho ryii"sukhrii.s.tasya divase yuuya.m yannirddo.saa bhaveta tadartha.m saeva yaavadanta.m yu.smaan susthiraan kari.syati|


sa nara.h "sariiranaa"saarthamasmaabhi.h "sayataano haste samarpayitavyastato.asmaaka.m prabho ryii"so rdivase tasyaatmaa rak.saa.m gantu.m "sak.syati|


yuuyamita.h puurvvamapyasmaan a.m"sato g.rhiitavanta.h, yata.h prabho ryii"sukhrii.s.tasya dine yadvad yu.smaasvasmaaka.m "slaaghaa tadvad asmaasu yu.smaakamapi "slaaghaa bhavi.syati|


yato raatrau yaad.rk taskarastaad.rk prabho rdinam upasthaasyatiiti yuuya.m svayameva samyag jaaniitha|


kintu he bhraatara.h, yuuyam andhakaare.naav.rtaa na bhavatha tasmaat taddina.m taskara iva yu.smaan na praapsyati|


ata.h sarvvairetai rvikaare gantavye sati yasmin aakaa"sama.n.dala.m daahena vikaari.syate muulavastuuni ca taapena gali.syante


tasye"svaradinasyaagamana.m pratiik.samaa.nairaakaa"nk.samaa.nai"sca yuu.smaabhi rdharmmaacaare"svarabhaktibhyaa.m kiid.r"sai rlokai rbhavitavya.m?


kintvadhunaa varttamaane aakaa"sabhuuma.n.dale tenaiva vaakyena vahnyartha.m gupte vicaaradina.m du.s.tamaanavaanaa.m vinaa"sa nca yaavad rak.syate|


ye ca svargaduutaa.h sviiyakart.rtvapade na sthitvaa svavaasasthaana.m parityaktavantastaan sa mahaadinasya vicaaraartham andhakaaramaye .adha.hsthaane sadaasthaayibhi rbandhanairabadhnaat|


tata.h "suklam eka.m mahaasi.mhaasana.m mayaa d.r.s.ta.m tadupavi.s.to .api d.r.s.tastasya vadanaantikaad bhuunabhoma.n.dale palaayetaa.m punastaabhyaa.m sthaana.m na labdha.m|


anantara.m naviinam aakaa"sama.n.dala.m naviinaa p.rthivii ca mayaa d.r.s.te yata.h prathamam aakaa"sama.n.dala.m prathamaa p.rthivii ca lopa.m gate samudro .api tata.h para.m na vidyate|


ata.h kiid.r"sii.m "sik.saa.m labdhavaan "srutavaa"scaasi tat smaran taa.m paalaya svamana.h parivarttaya ca| cet prabuddho na bhavestarhyaha.m stena iva tava samiipam upasthaasyaami ki nca kasmin da.n.de upasthaasyaami tanna j naasyasi|


aakaa"sama.n.dala nca sa"nkucyamaanagrantha_ivaantardhaanam agamat giraya upadviipaa"sca sarvve sthaanaantara.m caalitaa.h


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्