Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 पतरस 2:6 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

6 sidomam amoraa cetinaamake nagare bhavi.syataa.m du.s.taanaa.m d.r.s.taanta.m vidhaaya bhasmiik.rtya vinaa"sena da.n.ditavaan;

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 सिदोमम् अमोरा चेतिनामके नगरे भविष्यतां दुष्टानां दृष्टान्तं विधाय भस्मीकृत्य विनाशेन दण्डितवान्;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 সিদোমম্ অমোৰা চেতিনামকে নগৰে ভৱিষ্যতাং দুষ্টানাং দৃষ্টান্তং ৱিধায ভস্মীকৃত্য ৱিনাশেন দণ্ডিতৱান্;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 সিদোমম্ অমোরা চেতিনামকে নগরে ভৱিষ্যতাং দুষ্টানাং দৃষ্টান্তং ৱিধায ভস্মীকৃত্য ৱিনাশেন দণ্ডিতৱান্;

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 သိဒေါမမ် အမောရာ စေတိနာမကေ နဂရေ ဘဝိၐျတာံ ဒုၐ္ဋာနာံ ဒၖၐ္ဋာန္တံ ဝိဓာယ ဘသ္မီကၖတျ ဝိနာၑေန ဒဏ္ဍိတဝါန်;

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 sidOmam amOrA cEtinAmakE nagarE bhaviSyatAM duSTAnAM dRSTAntaM vidhAya bhasmIkRtya vinAzEna daNPitavAn;

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 पतरस 2:6
20 अन्तरसन्दर्भाः  

yu.smaanaha.m tathya.m vacmi vicaaradine tatpurasya da"saata.h sidomamoraapurayorda"saa sahyataraa bhavi.syati|


apara nca bata kapharnaahuum, tva.m svarga.m yaavadunnatosi, kintu narake nik.sepsyase, yasmaat tvayi yaanyaa"scaryyaa.ni karmma.nyakaari.sata, yadi taani sidomnagara akaari.syanta, tarhi tadadya yaavadasthaasyat|


yi"saayiyo.aparamapi kathayaamaasa, sainyaadhyak.sapare"sena cet ki ncinnoda"si.syata| tadaa vaya.m sidomevaabhavi.syaama vini"scita.m| yadvaa vayam amoraayaa agami.syaama tulyataa.m|


taan prati yaanyetaani jagha.tire taanyasmaaka.m nidar"sanaani jagata.h "se.sayuge varttamaanaanaam asmaaka.m "sik.saartha.m likhitaani ca babhuuvu.h|


ato vaya.m tad vi"sraamasthaana.m prave.s.tu.m yataamahai, tadavi"svaasodaahara.nena ko.api na patatu|


sarvvaan prati vicaaraaj naasaadhanaayaagami.syati| tadaa caadhaarmmikaa.h sarvve jaataa yairaparaadhina.h| vidharmmakarmma.naa.m te.saa.m sarvve.saameva kaara.naat| tathaa tadvaipariityenaapyadharmmaacaaripaapinaa.m| uktaka.thoravaakyaanaa.m sarvve.saamapi kaara.naat| parame"sena do.sitva.m te.saa.m prakaa"sayi.syate||


apara.m sidomam amoraa tannika.tasthanagaraa.ni caite.saa.m nivaasinastatsamaruupa.m vyabhicaara.m k.rtavanto vi.samamaithunasya ce.s.tayaa vipatha.m gatavanta"sca tasmaat taanyapi d.r.s.taantasvaruupaa.ni bhuutvaa sadaatanavahninaa da.n.da.m bhu njate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्