Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 पतरस 2:3 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

3 apara nca te lobhaat kaapa.tyavaakyai ryu.smatto laabha.m kari.syante kintu te.saa.m puraatanada.n.daaj naa na vilambate te.saa.m vinaa"sa"sca na nidraati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 अपरञ्च ते लोभात् कापट्यवाक्यै र्युष्मत्तो लाभं करिष्यन्ते किन्तु तेषां पुरातनदण्डाज्ञा न विलम्बते तेषां विनाशश्च न निद्राति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 অপৰঞ্চ তে লোভাৎ কাপট্যৱাক্যৈ ৰ্যুষ্মত্তো লাভং কৰিষ্যন্তে কিন্তু তেষাং পুৰাতনদণ্ডাজ্ঞা ন ৱিলম্বতে তেষাং ৱিনাশশ্চ ন নিদ্ৰাতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 অপরঞ্চ তে লোভাৎ কাপট্যৱাক্যৈ র্যুষ্মত্তো লাভং করিষ্যন্তে কিন্তু তেষাং পুরাতনদণ্ডাজ্ঞা ন ৱিলম্বতে তেষাং ৱিনাশশ্চ ন নিদ্রাতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 အပရဉ္စ တေ လောဘာတ် ကာပဋျဝါကျဲ ရျုၐ္မတ္တော လာဘံ ကရိၐျန္တေ ကိန္တု တေၐာံ ပုရာတနဒဏ္ဍာဇ္ဉာ န ဝိလမ္ဗတေ တေၐာံ ဝိနာၑၑ္စ န နိဒြာတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 aparanjca tE lObhAt kApaTyavAkyai ryuSmattO lAbhaM kariSyantE kintu tESAM purAtanadaNPAjnjA na vilambatE tESAM vinAzazca na nidrAti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 पतरस 2:3
43 अन्तरसन्दर्भाः  

hanta kapa.tina upaadhyaayaa.h phiruu"sina"sca, yuuyameka.m svadharmmaavalambina.m karttu.m saagara.m bhuuma.n.dala nca pradak.si.niikurutha,


yu.smaanaha.m vadaami tvarayaa pari.skari.syati, kintu yadaa manu.syaputra aagami.syati tadaa p.rthivyaa.m kimiid.r"sa.m vi"svaasa.m praapsyati?


ataeva ta.m prati satarkaa.h santa.h katha.m tadvaakyado.sa.m dh.rtvaa ta.m de"saadhipasya saadhuve"sadhaari.na"scaraan tasya samiipe pre.sayaamaasu.h|


etatkathaayaa.h kathanakaale dvaada"sa"si.syaa.naa.m madhye ga.nito yihuudaanaamaa janataasahitaste.saam agre calitvaa yii"so"scumbanaartha.m tadantikam aayayau|


va.nijaa.m mudraadi vikiiryya aasanaani nyuubjiik.rtya paaraavatavikrayibhyo.akathayad asmaat sthaanaat sarvaa.nyetaani nayata, mama pitug.rha.m vaa.nijyag.rha.m maa kaar.s.ta|


yatastaad.r"saa lokaa asmaaka.m prabho ryii"sukhrii.s.tasya daasaa iti nahi kintu svodarasyaiva daasaa.h; apara.m pra.nayavacanai rmadhuravaakyai"sca saralalokaanaa.m manaa.msi mohayanti|


anye bahavo lokaa yadvad ii"svarasya vaakya.m m.r.saa"sik.sayaa mi"srayanti vaya.m tadvat tanna mi"srayanta.h saralabhaavene"svarasya saak.saad ii"svarasyaade"saat khrii.s.tena kathaa.m bhaa.saamahe|


vaya.m kadaapi stutivaadino naabhavaameti yuuya.m jaaniitha kadaapi chalavastre.na lobha.m naacchaadayaametyasmin ii"svara.h saak.sii vidyate|


"saanti rnirvvinghatva nca vidyata iti yadaa maanavaa vadi.syanti tadaa prasavavedanaa yadvad garbbhiniim upati.s.thati tadvad akasmaad vinaa"sastaan upasthaasyati tairuddhaaro na lapsyate|


na madyapena na prahaarake.na kintu m.rdubhaavena nirvvivaadena nirlobhena


tadvat paricaarakairapi viniitai rdvividhavaakyarahitai rbahumadyapaane .anaasaktai rnirlobhai"sca bhavitavya.m,


taad.r"saad bhaavaad iir.syaavirodhaapavaadadu.s.taasuuyaa bhra.s.tamanasaa.m satyaj naanahiinaanaam ii"svarabhakti.m laabhopaayam iva manyamaanaanaa.m lokaanaa.m vivaadaa"sca jaayante taad.r"sebhyo lokebhyastva.m p.rthak ti.s.tha|


te.saa nca vaagrodha aava"syako yataste kutsitalaabhasyaa"sayaanucitaani vaakyaani "sik.sayanto nikhilaparivaaraa.naa.m sumati.m naa"sayanti|


yato hetoradyak.se.ne"svarasya g.rhaadyak.se.nevaanindaniiyena bhavitavya.m| tena svecchaacaari.naa krodhinaa paanaasaktena prahaarake.na lobhinaa vaa na bhavitavya.m


te caavi"svaasaad vaakyena skhalanti skhalane ca niyuktaa.h santi|


yu.smaaka.m madhyavarttii ya ii"svarasya me.sav.rndo yuuya.m ta.m paalayata tasya viik.sa.na.m kuruta ca, aava"syakatvena nahi kintu svecchaato na va kulobhena kintvicchukamanasaa|


yato .asmaaka.m prabho ryii"sukhrii.s.tasya paraakrama.m punaraagamana nca yu.smaan j naapayanto vaya.m kalpitaanyupaakhyaanaanyanvagacchaameti nahi kintu tasya mahimna.h pratyak.sasaak.si.no bhuutvaa bhaa.sitavanta.h|


apara.m puurvvakaale yathaa lokaanaa.m madhye mithyaabhavi.syadvaadina upaati.s.than tathaa yu.smaaka.m madhye.api mithyaa"sik.sakaa upasthaasyanti, te sve.saa.m kretaara.m prabhum ana"ngiik.rtya satvara.m vinaa"sa.m sve.su varttayanti vinaa"sakavaidharmmya.m gupta.m yu.smanmadhyam aane.syanti|


prabhu rbhaktaan pariik.saad uddharttu.m vicaaradina nca yaavad da.n.dyaamaanaan adhaarmmikaan roddhu.m paarayati,


taan dhik, te kaabilo maarge caranti paarito.sikasyaa"saato biliyamo bhraantimanudhaavanti korahasya durmmukhatvena vina"syanti ca|


sarvvaan prati vicaaraaj naasaadhanaayaagami.syati| tadaa caadhaarmmikaa.h sarvve jaataa yairaparaadhina.h| vidharmmakarmma.naa.m te.saa.m sarvve.saameva kaara.naat| tathaa tadvaipariityenaapyadharmmaacaaripaapinaa.m| uktaka.thoravaakyaanaa.m sarvve.saamapi kaara.naat| parame"sena do.sitva.m te.saa.m prakaa"sayi.syate||


te vaakkalahakaari.na.h svabhaagyanindakaa.h svecchaacaari.no darpavaadimukhavi"si.s.taa laabhaartha.m manu.syastaavakaa"sca santi|


yasmaad etadruupada.n.dapraaptaye puurvva.m likhitaa.h kecijjanaa asmaan upas.rptavanta.h, te .adhaarmmikalokaa asmaakam ii"svarasyaanugraha.m dhvajiik.rtya lampa.tataam aacaranti, advitiiyo .adhipati ryo .asmaaka.m prabhu ryii"sukhrii.s.tasta.m naa"ngiikurvvanti|


apara.m sidomam amoraa tannika.tasthanagaraa.ni caite.saa.m nivaasinastatsamaruupa.m vyabhicaara.m k.rtavanto vi.samamaithunasya ce.s.tayaa vipatha.m gatavanta"sca tasmaat taanyapi d.r.s.taantasvaruupaa.ni bhuutvaa sadaatanavahninaa da.n.da.m bhu njate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्