2 पतरस 2:3 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script3 apara nca te lobhaat kaapa.tyavaakyai ryu.smatto laabha.m kari.syante kintu te.saa.m puraatanada.n.daaj naa na vilambate te.saa.m vinaa"sa"sca na nidraati| अध्यायं द्रष्टव्यम्अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari3 अपरञ्च ते लोभात् कापट्यवाक्यै र्युष्मत्तो लाभं करिष्यन्ते किन्तु तेषां पुरातनदण्डाज्ञा न विलम्बते तेषां विनाशश्च न निद्राति। अध्यायं द्रष्टव्यम्সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script3 অপৰঞ্চ তে লোভাৎ কাপট্যৱাক্যৈ ৰ্যুষ্মত্তো লাভং কৰিষ্যন্তে কিন্তু তেষাং পুৰাতনদণ্ডাজ্ঞা ন ৱিলম্বতে তেষাং ৱিনাশশ্চ ন নিদ্ৰাতি| अध्यायं द्रष्टव्यम्সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script3 অপরঞ্চ তে লোভাৎ কাপট্যৱাক্যৈ র্যুষ্মত্তো লাভং করিষ্যন্তে কিন্তু তেষাং পুরাতনদণ্ডাজ্ঞা ন ৱিলম্বতে তেষাং ৱিনাশশ্চ ন নিদ্রাতি| अध्यायं द्रष्टव्यम्သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script3 အပရဉ္စ တေ လောဘာတ် ကာပဋျဝါကျဲ ရျုၐ္မတ္တော လာဘံ ကရိၐျန္တေ ကိန္တု တေၐာံ ပုရာတနဒဏ္ဍာဇ္ဉာ န ဝိလမ္ဗတေ တေၐာံ ဝိနာၑၑ္စ န နိဒြာတိ၊ अध्यायं द्रष्टव्यम्satyavEdaH| Sanskrit Bible (NT) in Cologne Script3 aparanjca tE lObhAt kApaTyavAkyai ryuSmattO lAbhaM kariSyantE kintu tESAM purAtanadaNPAjnjA na vilambatE tESAM vinAzazca na nidrAti| अध्यायं द्रष्टव्यम् |
sarvvaan prati vicaaraaj naasaadhanaayaagami.syati| tadaa caadhaarmmikaa.h sarvve jaataa yairaparaadhina.h| vidharmmakarmma.naa.m te.saa.m sarvve.saameva kaara.naat| tathaa tadvaipariityenaapyadharmmaacaaripaapinaa.m| uktaka.thoravaakyaanaa.m sarvve.saamapi kaara.naat| parame"sena do.sitva.m te.saa.m prakaa"sayi.syate||