Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 पतरस 2:18 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

18 ye ca janaa bhraantyaacaariga.naat k.rcchre.noddh.rtaastaan ime .aparimitadarpakathaa bhaa.samaa.naa.h "saariirikasukhaabhilaa.sai.h kaamakrii.daabhi"sca mohayanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 ये च जना भ्रान्त्याचारिगणात् कृच्छ्रेणोद्धृतास्तान् इमे ऽपरिमितदर्पकथा भाषमाणाः शारीरिकसुखाभिलाषैः कामक्रीडाभिश्च मोहयन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 যে চ জনা ভ্ৰান্ত্যাচাৰিগণাৎ কৃচ্ছ্ৰেণোদ্ধৃতাস্তান্ ইমে ঽপৰিমিতদৰ্পকথা ভাষমাণাঃ শাৰীৰিকসুখাভিলাষৈঃ কামক্ৰীডাভিশ্চ মোহযন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 যে চ জনা ভ্রান্ত্যাচারিগণাৎ কৃচ্ছ্রেণোদ্ধৃতাস্তান্ ইমে ঽপরিমিতদর্পকথা ভাষমাণাঃ শারীরিকসুখাভিলাষৈঃ কামক্রীডাভিশ্চ মোহযন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 ယေ စ ဇနာ ဘြာန္တျာစာရိဂဏာတ် ကၖစ္ဆြေဏောဒ္ဓၖတာသ္တာန် ဣမေ 'ပရိမိတဒရ္ပကထာ ဘာၐမာဏား ၑာရီရိကသုခါဘိလာၐဲး ကာမကြီဍာဘိၑ္စ မောဟယန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 yE ca janA bhrAntyAcArigaNAt kRcchrENOddhRtAstAn imE 'parimitadarpakathA bhASamANAH zArIrikasukhAbhilASaiH kAmakrIPAbhizca mOhayanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 पतरस 2:18
22 अन्तरसन्दर्भाः  

etadanyaabhi rbahukathaabhi.h pramaa.na.m datvaakathayat etebhyo vipathagaamibhyo varttamaanalokebhya.h svaan rak.sata|


tata.h puurvva.m tasminnagare "simonnaamaa ka"scijjano bahvii rmaayaakriyaa.h k.rtvaa sva.m ka ncana mahaapuru.sa.m procya "somiro.niiyaanaa.m moha.m janayaamaasa|


ato heto rvaya.m divaa vihita.m sadaacara.nam aacari.syaama.h| ra"ngaraso mattatva.m lampa.tatva.m kaamukatva.m vivaada iir.syaa caitaani parityak.syaama.h|


yu.smaan aha.m prabhuneda.m braviimyaadi"saami ca, anye bhinnajaatiiyaa iva yuuya.m puuna rmaacarata|


ya"sca jano vipak.sataa.m kurvvan sarvvasmaad devaat puujaniiyavastu"sconna.msyate svam ii"svaramiva dar"sayan ii"svaravad ii"svarasya mandira upavek.syati ca tena vinaa"sapaatre.na paapapuru.se.nodetavya.m|


yuuya.m p.rthivyaa.m sukhabhoga.m kaamukataa ncaaritavanta.h, mahaabhojasya dina iva nijaanta.hkara.naani paritarpitavanta"sca|


tatsarvve.na caasmabhya.m taad.r"saa bahumuulyaa mahaapratij naa dattaa yaabhi ryuuya.m sa.msaaravyaaptaat kutsitaabhilaa.samuulaat sarvvanaa"saad rak.saa.m praapye"svariiyasvabhaavasyaa.m"sino bhavitu.m "saknutha|


te.saa.m locanaani paradaaraakaa"nk.sii.ni paape caa"sraantaani te ca ncalaani manaa.msi mohayanti lobhe tatparamanasa.h santi ca|


tato .aneke.su te.saa.m vinaa"sakamaarga.m gate.su tebhya.h satyamaargasya nindaa sambhavi.syati|


traatu.h prabho ryii"sukhrii.s.tasya j naanena sa.msaarasya malebhya uddh.rtaa ye punaste.su nimajjya paraajiiyante te.saa.m prathamada"saata.h "se.sada"saa kutsitaa bhavati|


kintu tai.h kutsitavyabhicaaribhi rdu.s.taatmabhi.h kli.s.ta.m dhaarmmika.m lo.ta.m rak.sitavaan|


tasmaad he priyatamaa.h, yuuya.m puurvva.m buddhvaa saavadhaanaasti.s.thata, adhaarmmikaa.naa.m bhraantisrotasaapah.rtaa.h svakiiyasusthiratvaat maa bhra"syata|


svakiiyalajjaaphe.nodvamakaa.h praca.n.daa.h saamudratara"ngaa.h sadaakaala.m yaavat ghoratimirabhaagiini bhrama.nakaarii.ni nak.satraa.ni ca bhavanti|


anantara.m p.rthiviita udgacchan apara eka.h pa"su rmayaa d.r.s.ta.h sa me.sa"saavakavat "s.r"ngadvayavi"si.s.ta aasiit naagavaccaabhaa.sata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्