Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 पतरस 1:21 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

21 yato bhavi.syadvaakya.m puraa maanu.saa.naam icchaato notpanna.m kintvii"svarasya pavitralokaa.h pavitre.naatmanaa pravarttitaa.h santo vaakyam abhaa.santa|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

21 यतो भविष्यद्वाक्यं पुरा मानुषाणाम् इच्छातो नोत्पन्नं किन्त्वीश्वरस्य पवित्रलोकाः पवित्रेणात्मना प्रवर्त्तिताः सन्तो वाक्यम् अभाषन्त।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 যতো ভৱিষ্যদ্ৱাক্যং পুৰা মানুষাণাম্ ইচ্ছাতো নোৎপন্নং কিন্ত্ৱীশ্ৱৰস্য পৱিত্ৰলোকাঃ পৱিত্ৰেণাত্মনা প্ৰৱৰ্ত্তিতাঃ সন্তো ৱাক্যম্ অভাষন্ত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 যতো ভৱিষ্যদ্ৱাক্যং পুরা মানুষাণাম্ ইচ্ছাতো নোৎপন্নং কিন্ত্ৱীশ্ৱরস্য পৱিত্রলোকাঃ পৱিত্রেণাত্মনা প্রৱর্ত্তিতাঃ সন্তো ৱাক্যম্ অভাষন্ত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 ယတော ဘဝိၐျဒွါကျံ ပုရာ မာနုၐာဏာမ် ဣစ္ဆာတော နောတ္ပန္နံ ကိန္တွီၑွရသျ ပဝိတြလောကား ပဝိတြေဏာတ္မနာ ပြဝရ္တ္တိတား သန္တော ဝါကျမ် အဘာၐန္တ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 yatO bhaviSyadvAkyaM purA mAnuSANAm icchAtO nOtpannaM kintvIzvarasya pavitralOkAH pavitrENAtmanA pravarttitAH santO vAkyam abhASanta|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 पतरस 1:21
29 अन्तरसन्दर्भाः  

svaya.m daayuud pavitrasyaatmana aave"seneda.m kathayaamaasa| yathaa| "mama prabhumida.m vaakyavadat parame"svara.h| tava "satruunaha.m yaavat paadapii.tha.m karomi na| taavat kaala.m madiiye tva.m dak.sapaar"sv upaavi"sa|"


sevaamahai tamevaikam etatkaara.nameva ca| svakiiya.m supavitra nca sa.msm.rtya niyama.m sadaa|


he bhraat.rga.na yii"sudhaari.naa.m lokaanaa.m pathadar"sako yo yihuudaastasmin daayuudaa pavitra aatmaa yaa.m kathaa.m kathayaamaasa tasyaa.h pratyak.siibhavanasyaava"syakatvam aasiit|


etatkaara.naat te.saa.m parasparam anaikyaat sarvve calitavanta.h; tathaapi paula etaa.m kathaamekaa.m kathitavaan pavitra aatmaa yi"sayiyasya bhavi.syadvaktu rvadanaad asmaaka.m pit.rpuru.sebhya etaa.m kathaa.m bhadra.m kathayaamaasa, yathaa,


kintvii"svara.h khrii.s.tasya du.hkhabhoge bhavi.syadvaadinaa.m mukhebhyo yaa.m yaa.m kathaa.m puurvvamakathayat taa.h kathaa ittha.m siddhaa akarot|


ato heto.h pavitre.naatmanaa yadvat kathita.m, tadvat, "adya yuuya.m kathaa.m tasya yadi sa.m"srotumicchatha|


ityanena pavitra aatmaa yat j naapayati tadida.m tat prathama.m duu.sya.m yaavat ti.s.thati taavat mahaapavitrasthaanagaamii panthaa aprakaa"sitasti.s.thati|


vi"se.sataste.saamantarvvaasii ya.h khrii.s.tasyaatmaa khrii.s.te vartti.syamaa.naani du.hkhaani tadanugaamiprabhaava nca puurvva.m praakaa"sayat tena ka.h kiid.r"so vaa samayo niradi"syataitasyaanusandhaana.m k.rtavanta.h|


anantara.m aha.m tasya cara.nayorantike nipatya ta.m pra.nantumudyata.h|tata.h sa maam uktavaan saavadhaanasti.s.tha maiva.m kuru yii"so.h saak.syavi"si.s.taistava bhraat.rbhistvayaa ca sahadaaso .aha.m| ii"svarameva pra.nama yasmaad yii"so.h saak.sya.m bhavi.syadvaakyasya saara.m|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्