Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 पतरस 1:17 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

17 yata.h sa piturii"svaraad gaurava.m pra"sa.msaa nca praaptavaan vi"se.sato mahimayuktatejomadhyaad etaad.r"sii vaa.nii ta.m prati nirgatavatii, yathaa, e.sa mama priyaputra etasmin mama paramasanto.sa.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 यतः स पितुरीश्वराद् गौरवं प्रशंसाञ्च प्राप्तवान् विशेषतो महिमयुक्ततेजोमध्याद् एतादृशी वाणी तं प्रति निर्गतवती, यथा, एष मम प्रियपुत्र एतस्मिन् मम परमसन्तोषः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 যতঃ স পিতুৰীশ্ৱৰাদ্ গৌৰৱং প্ৰশংসাঞ্চ প্ৰাপ্তৱান্ ৱিশেষতো মহিমযুক্ততেজোমধ্যাদ্ এতাদৃশী ৱাণী তং প্ৰতি নিৰ্গতৱতী, যথা, এষ মম প্ৰিযপুত্ৰ এতস্মিন্ মম পৰমসন্তোষঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 যতঃ স পিতুরীশ্ৱরাদ্ গৌরৱং প্রশংসাঞ্চ প্রাপ্তৱান্ ৱিশেষতো মহিমযুক্ততেজোমধ্যাদ্ এতাদৃশী ৱাণী তং প্রতি নির্গতৱতী, যথা, এষ মম প্রিযপুত্র এতস্মিন্ মম পরমসন্তোষঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 ယတး သ ပိတုရီၑွရာဒ် ဂေါ်ရဝံ ပြၑံသာဉ္စ ပြာပ္တဝါန် ဝိၑေၐတော မဟိမယုက္တတေဇောမဓျာဒ် ဧတာဒၖၑီ ဝါဏီ တံ ပြတိ နိရ္ဂတဝတီ, ယထာ, ဧၐ မမ ပြိယပုတြ ဧတသ္မိန် မမ ပရမသန္တောၐး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 yataH sa piturIzvarAd gauravaM prazaMsAnjca prAptavAn vizESatO mahimayuktatEjOmadhyAd EtAdRzI vANI taM prati nirgatavatI, yathA, ESa mama priyaputra Etasmin mama paramasantOSaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 पतरस 1:17
36 अन्तरसन्दर्भाः  

kenaapi na virodha.m sa vivaada nca kari.syati| na ca raajapathe tena vacana.m "sraavayi.syate|


anyacca tena saaka.m sa.mlapantau muusaa eliya"sca tebhyo dar"sana.m dadatu.h|


etatkathanakaala eka ujjavala.h payodaste.saamupari chaayaa.m k.rtavaan, vaaridaad e.saa nabhasiiyaa vaag babhuuva, mamaaya.m priya.h putra.h, asmin mama mahaasanto.sa etasya vaakya.m yuuya.m ni"saamayata|


ato yuuya.m prayaaya sarvvade"siiyaan "si.syaan k.rtvaa pitu.h putrasya pavitrasyaatmana"sca naamnaa taanavagaahayata; aha.m yu.smaan yadyadaadi"sa.m tadapi paalayitu.m taanupaadi"sata|


aparam e.sa mama priya.h putra etasminneva mama mahaasanto.sa etaad.r"sii vyomajaa vaag babhuuva|


tva.m mama priya.h putrastvayyeva mamamahaasanto.sa iyamaakaa"siiyaa vaa.nii babhuuva|


etarhi payodastaan chaadayaamaasa, mamayaa.m priya.h putra.h kathaasu tasya manaa.msi nive"sayateti nabhovaa.nii tanmedyaanniryayau|


pitraa sarvvaa.ni mayi samarpitaani pitara.m vinaa kopi putra.m na jaanaati ki nca putra.m vinaa yasmai janaaya putrasta.m prakaa"sitavaan ta nca vinaa kopi pitara.m na jaanaati|


tadanantara.m tena praarthite meghadvaara.m mukta.m tasmaacca pavitra aatmaa muurttimaan bhuutvaa kapotavat taduparyyavaruroha; tadaa tva.m mama priya.h putrastvayi mama parama.h santo.sa ityaakaa"savaa.nii babhuuva|


tathaa nijaan me.saanapi jaanaami, me.saa"sca maa.m jaanaanti, aha nca me.saartha.m praa.natyaaga.m karomi|


tarhyaaham ii"svarasya putra iti vaakyasya kathanaat yuuya.m pitraabhi.sikta.m jagati prerita nca pumaa.msa.m katham ii"svaranindaka.m vaadaya?


ataeva pitaryyaha.m ti.s.thaami pitaa ca mayi ti.s.thati mamaasyaa.m kathaayaa.m pratyaya.m kuruta, no cet karmmaheto.h pratyaya.m kuruta|


yii"surakathayad ahameva satyajiivanaruupapatho mayaa na gantaa kopi pitu.h samiipa.m gantu.m na "saknoti|


he pitaste.saa.m sarvve.saam ekatva.m bhavatu tava yathaa mayi mama ca yathaa tvayyekatva.m tathaa te.saamapyaavayorekatva.m bhavatu tena tva.m maa.m preritavaan iti jagato lokaa.h pratiyantu|


tadaa yii"suravadat maa.m maa dhara, idaanii.m pitu.h samiipe uurddhvagamana.m na karomi kintu yo mama yu.smaaka nca pitaa mama yu.smaaka nce"svarastasya nika.ta uurddhvagamana.m karttum udyatosmi, imaa.m kathaa.m tva.m gatvaa mama bhraat.rga.na.m j naapaya|


pitaa putre sneha.m k.rtvaa tasya haste sarvvaa.ni samarpitavaan|


pitaa putre sneha.m karoti tasmaat svaya.m yadyat karmma karoti tatsarvva.m putra.m dar"sayati ; yathaa ca yu.smaaka.m aa"scaryyaj naana.m jani.syate tadartham itopi mahaakarmma ta.m dar"sayi.syati|


pitaa yathaa svaya njiivii tathaa putraaya svaya njiivitvaadhikaara.m dattavaan|


k.saya.niiyabhak.syaartha.m maa "sraami.s.ta kintvantaayurbhak.syaartha.m "sraamyata, tasmaat taad.r"sa.m bhak.sya.m manujaputro yu.smaabhya.m daasyati; tasmin taata ii"svara.h pramaa.na.m praadaat|


pitaa mahya.m yaavato lokaanadadaat te sarvva eva mamaantikam aagami.syanti ya.h ka"scicca mama sannidhim aayaasyati ta.m kenaapi prakaare.na na duuriikari.syaami|


sa yaan yaan lokaan mahyamadadaat te.saamekamapi na haarayitvaa "se.sadine sarvvaanaham utthaapayaami ida.m matprerayitu.h piturabhimata.m|


yuuya nca sarvva ekacittaa bhuutvaa mukhaikenevaasmatprabhuyii"sukhrii.s.tasya piturii"svarasya gu.naan kiirttayeta|


k.rpaalu.h pitaa sarvvasaantvanaakaarii"svara"sca yo.asmatprabhoryii"sukhrii.s.tasya taata ii"svara.h sa dhanyo bhavatu|


mayaa m.r.saavaakya.m na kathyata iti nitya.m pra"sa.msaniiyo.asmaaka.m prabho ryii"sukhrii.s.tasya taata ii"svaro jaanaati|


sa putrastasya prabhaavasya pratibimbastasya tattvasya muurtti"scaasti sviiya"saktivaakyena sarvva.m dhatte ca svapraa.nairasmaaka.m paapamaarjjana.m k.rtvaa uurddhvasthaane mahaamahimno dak.si.napaar"sve samupavi.s.tavaan|


piturii"svaraat tatpitu.h putraat prabho ryii"sukhrii.s.taacca praapyo .anugraha.h k.rpaa "saanti"sca satyataapremabhyaa.m saarddha.m yu.smaan adhiti.s.thatu|


yii"sukhrii.s.tasya daaso yaakuubo bhraataa yihuudaastaatene"svare.na pavitriik.rtaan yii"sukhrii.s.tena rak.sitaa.m"scaahuutaan lokaan prati patra.m likhati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्