Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 पतरस 1:16 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

16 yato .asmaaka.m prabho ryii"sukhrii.s.tasya paraakrama.m punaraagamana nca yu.smaan j naapayanto vaya.m kalpitaanyupaakhyaanaanyanvagacchaameti nahi kintu tasya mahimna.h pratyak.sasaak.si.no bhuutvaa bhaa.sitavanta.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 यतो ऽस्माकं प्रभो र्यीशुख्रीष्टस्य पराक्रमं पुनरागमनञ्च युष्मान् ज्ञापयन्तो वयं कल्पितान्युपाख्यानान्यन्वगच्छामेति नहि किन्तु तस्य महिम्नः प्रत्यक्षसाक्षिणो भूत्वा भाषितवन्तः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 যতো ঽস্মাকং প্ৰভো ৰ্যীশুখ্ৰীষ্টস্য পৰাক্ৰমং পুনৰাগমনঞ্চ যুষ্মান্ জ্ঞাপযন্তো ৱযং কল্পিতান্যুপাখ্যানান্যন্ৱগচ্ছামেতি নহি কিন্তু তস্য মহিম্নঃ প্ৰত্যক্ষসাক্ষিণো ভূৎৱা ভাষিতৱন্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 যতো ঽস্মাকং প্রভো র্যীশুখ্রীষ্টস্য পরাক্রমং পুনরাগমনঞ্চ যুষ্মান্ জ্ঞাপযন্তো ৱযং কল্পিতান্যুপাখ্যানান্যন্ৱগচ্ছামেতি নহি কিন্তু তস্য মহিম্নঃ প্রত্যক্ষসাক্ষিণো ভূৎৱা ভাষিতৱন্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 ယတော 'သ္မာကံ ပြဘော ရျီၑုခြီၐ္ဋသျ ပရာကြမံ ပုနရာဂမနဉ္စ ယုၐ္မာန် ဇ္ဉာပယန္တော ဝယံ ကလ္ပိတာနျုပါချာနာနျနွဂစ္ဆာမေတိ နဟိ ကိန္တု တသျ မဟိမ္နး ပြတျက္ၐသာက္ၐိဏော ဘူတွာ ဘာၐိတဝန္တး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 yatO 'smAkaM prabhO ryIzukhrISTasya parAkramaM punarAgamananjca yuSmAn jnjApayantO vayaM kalpitAnyupAkhyAnAnyanvagacchAmEti nahi kintu tasya mahimnaH pratyakSasAkSiNO bhUtvA bhASitavantaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 पतरस 1:16
40 अन्तरसन्दर्भाः  

manujasuta.h svaduutai.h saaka.m pitu.h prabhaave.naagami.syati; tadaa pratimanuja.m svasvakarmmaanusaaraat phala.m daasyati|


aha.m yu.smaan tathya.m vacmi, saraajya.m manujasutam aagata.m na pa"syanto m.rtyu.m na svaadi.syanti, etaad.r"saa.h katipayajanaa atraapi da.n.daayamaanaa.h santi|


anantara.m .sa.ddinebhya.h para.m yii"su.h pitara.m yaakuuba.m tatsahaja.m yohana nca g.rhlan uccaadre rviviktasthaanam aagatya te.saa.m samak.sa.m ruupamanyat dadhaara|


yato yathaa vidyut puurvvadi"so nirgatya pa"scimadi"sa.m yaavat prakaa"sate, tathaa maanu.saputrasyaapyaagamana.m bhavi.syati|


anantara.m tasmin jaitunaparvvatopari samupavi.s.te "si.syaastasya samiipamaagatya gupta.m papracchu.h, etaa gha.tanaa.h kadaa bhavi.syanti? bhavata aagamanasya yugaantasya ca ki.m lak.sma? tadasmaan vadatu|


yii"suste.saa.m samiipamaagatya vyaah.rtavaan, svargamedinyo.h sarvvaadhipatitvabhaaro mayyarpita aaste|


tadaanii.m mahaaparaakrame.na mahai"svaryye.na ca meghamaaruhya samaayaanta.m maanavasuta.m maanavaa.h samiik.si.syante|


tadaa yii"susta.m provaaca bhavaamyaham yuuya nca sarvva"saktimato dak.sii.napaar"sve samupavi"santa.m megha maaruhya samaayaanta nca manu.syaputra.m sandrak.syatha|


tadanusaarato.anyepi bahavastadv.rttaanta.m racayitu.m prav.rttaa.h|


ii"svarasya mahaa"saktim imaa.m vilokya sarvve camaccakru.h; ittha.m yii"so.h sarvvaabhi.h kriyaabhi.h sarvvairlokairaa"scaryye manyamaane sati sa "si.syaan babhaa.se,


sa vaado manu.syaruupe.naavatiiryya satyataanugrahaabhyaa.m paripuur.na.h san saardham asmaabhi rnyavasat tata.h pituradvitiiyaputrasya yogyo yo mahimaa ta.m mahimaana.m tasyaapa"syaama|


tva.m yollokaan tasya haste samarpitavaan sa yathaa tebhyo.anantaayu rdadaati tadartha.m tva.m praa.nimaatraa.naam adhipatitvabhaara.m tasmai dattavaan|


pavitrasyaatmana.h sambandhena ce"svarasya prabhaavavaan putra iti "sma"saanaat tasyotthaanena pratipanna.m|


khrii.s.tenaaha.m majjanaartha.m na prerita.h kintu susa.mvaadasya pracaaraarthameva; so.api vaakpa.tutayaa mayaa na pracaaritavya.h, yatastathaa pracaarite khrii.s.tasya kru"se m.rtyu.h phalahiino bhavi.syati|


vaya nca kru"se hata.m khrii.s.ta.m pracaarayaama.h| tasya pracaaro yihuudiiyai rvighna iva bhinnade"siiyai"sca pralaapa iva manyate,


tato.asmatprabho ryii"sukhrii.s.tasya punaraagamana.m pratiik.samaa.naanaa.m yu.smaaka.m kasyaapi varasyaabhaavo na bhavati|


he bhraataro yu.smatsamiipe mamaagamanakaale.aha.m vakt.rtaayaa vidyaayaa vaa naipu.nyene"svarasya saak.sya.m pracaaritavaan tannahi;


apara.m yu.smaaka.m vi"svaaso yat maanu.sikaj naanasya phala.m na bhavet kintvii"svariiya"sakte.h phala.m bhavet,


asmatprabho ryii"sukhrii.s.tasya naamnaa yu.smaaka.m madiiyaatmana"sca milane jaate .asmatprabho ryii"sukhrii.s.tasya "sakte.h saahaayyena


anye bahavo lokaa yadvad ii"svarasya vaakya.m m.r.saa"sik.sayaa mi"srayanti vaya.m tadvat tanna mi"srayanta.h saralabhaavene"svarasya saak.saad ii"svarasyaade"saat khrii.s.tena kathaa.m bhaa.saamahe|


kintu trapaayuktaani pracchannakarmmaa.ni vihaaya ku.tilataacara.namakurvvanta ii"svariiyavaakya.m mithyaavaakyairami"srayanta.h satyadharmmasya prakaa"sanene"svarasya saak.saat sarvvamaanavaanaa.m sa.mvedagocare svaan pra"sa.msaniiyaan dar"sayaama.h|


ataeva maanu.saa.naa.m caaturiito bhramakadhuurttataayaa"schalaacca jaatena sarvve.na "sik.saavaayunaa vaya.m yad baalakaa iva dolaayamaanaa na bhraamyaama ityasmaabhi ryatitavya.m,


sa ca yayaa "saktyaa sarvvaa.nyeva svasya va"siikarttu.m paarayati tayaasmaakam adhama.m "sariira.m ruupaantariik.rtya svakiiyatejomaya"sariirasya samaakaara.m kari.syati|


yato.asmaaka.m kaa pratyaa"saa ko vaananda.h ki.m vaa "slaaghyakirii.ta.m? asmaaka.m prabho ryii"sukhrii.s.tasyaagamanakaale tatsammukhasthaa yuuya.m ki.m tanna bhavi.syatha?


"sayataanasya "saktiprakaa"sanaad vinaa"syamaanaanaa.m madhye sarvvavidhaa.h paraakramaa bhramikaa aa"scaryyakriyaa lak.sa.naanyadharmmajaataa sarvvavidhaprataara.naa ca tasyopasthite.h phala.m bhavi.syati;


iti kaa.m"scit lokaan yad upadi"seretat mayaadi.s.to.abhava.h, yata.h sarvvairetai rvi"svaasayukte"svariiyani.s.thaa na jaayate kintu vivaado jaayate|


yaanyupaakhyaanaani durbhaavaani v.rddhayo.sitaameva yogyaani ca taani tvayaa vis.rjyantaam ii"svarabhaktaye yatna.h kriyataa nca|


ryihuudiiyopaakhyaane.su satyamatabhra.s.taanaa.m maanavaanaam aaj naasu ca manaa.msi na nive"sayeyustathaadi"sa|


apara nca te lobhaat kaapa.tyavaakyai ryu.smatto laabha.m kari.syante kintu te.saa.m puraatanada.n.daaj naa na vilambate te.saa.m vinaa"sa"sca na nidraati|


pitaa jagatraataara.m putra.m pre.sitavaan etad vaya.m d.r.s.tvaa pramaa.nayaama.h|


aadamata.h saptama.h puru.so yo hanoka.h sa taanuddi"sya bhavi.syadvaakyamida.m kathitavaan, yathaa, pa"sya svakiiyapu.nyaanaam ayutai rve.s.tita.h prabhu.h|


pa"syata sa meghairaagacchati tenaikaikasya cak.susta.m drak.syati ye ca ta.m viddhavantaste .api ta.m viloki.syante tasya k.rte p.rthiviisthaa.h sarvve va.m"saa vilapi.syanti| satyam aamen|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्