Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 पतरस 1:12 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

12 yadyapi yuuyam etat sarvva.m jaaniitha varttamaane satyamate susthiraa bhavatha ca tathaapi yu.smaan sarvvadaa tat smaarayitum aham ayatnavaan na bhavi.syaami|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 यद्यपि यूयम् एतत् सर्व्वं जानीथ वर्त्तमाने सत्यमते सुस्थिरा भवथ च तथापि युष्मान् सर्व्वदा तत् स्मारयितुम् अहम् अयत्नवान् न भविष्यामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 যদ্যপি যূযম্ এতৎ সৰ্ৱ্ৱং জানীথ ৱৰ্ত্তমানে সত্যমতে সুস্থিৰা ভৱথ চ তথাপি যুষ্মান্ সৰ্ৱ্ৱদা তৎ স্মাৰযিতুম্ অহম্ অযত্নৱান্ ন ভৱিষ্যামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 যদ্যপি যূযম্ এতৎ সর্ৱ্ৱং জানীথ ৱর্ত্তমানে সত্যমতে সুস্থিরা ভৱথ চ তথাপি যুষ্মান্ সর্ৱ্ৱদা তৎ স্মারযিতুম্ অহম্ অযত্নৱান্ ন ভৱিষ্যামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 ယဒျပိ ယူယမ် ဧတတ် သရွွံ ဇာနီထ ဝရ္တ္တမာနေ သတျမတေ သုသ္ထိရာ ဘဝထ စ တထာပိ ယုၐ္မာန် သရွွဒါ တတ် သ္မာရယိတုမ် အဟမ် အယတ္နဝါန် န ဘဝိၐျာမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 yadyapi yUyam Etat sarvvaM jAnItha varttamAnE satyamatE susthirA bhavatha ca tathApi yuSmAn sarvvadA tat smArayitum aham ayatnavAn na bhaviSyAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 पतरस 1:12
20 अन्तरसन्दर्भाः  

tenaiva sarvve dharmmasamaajaa.h khrii.s.tadharmme susthiraa.h santa.h pratidina.m varddhitaa abhavan|


he bhraatara.h, "se.se vadaami yuuya.m prabhaavaanandata| puna.h punarekasya vaco lekhana.m mama kle"sada.m nahi yu.smadartha nca bhramanaa"saka.m bhavati|


yuuya.m tasyaa bhaavisampado vaarttaa.m yayaa susa.mvaadaruupi.nyaa satyavaa.nyaa j naapitaa.h


tasmin baddhamuulaa.h sthaapitaa"sca bhavata yaa ca "sik.saa yu.smaabhi rlabdhaa tadanusaaraad vi"svaase susthiraa.h santastenaiva nitya.m dhanyavaada.m kuruta|


etaani vaakyaani yadi tva.m bhraat.rn j naapayestarhi yii"sukhrii.s.tasyottam.h paricaarako bhavi.syasi yo vi"svaaso hitopade"sa"sca tvayaa g.rhiitastadiiyavaakyairaapyaayi.syase ca|


ato heto rmama hastaarpa.nena labdho ya ii"svarasya varastvayi vidyate tam ujjvaalayitu.m tvaa.m smaarayaami|


he bhraatara.h, puurvvadinaani smarata yatastadaanii.m yuuya.m diipti.m praapya bahudurgatiruupa.m sa.mgraama.m sahamaanaa ekato nindaakle"sai.h kautukiik.rtaa abhavata,


yuuya.m naanaavidhanuutana"sik.saabhi rna parivarttadhva.m yato.anugrahe.naanta.hkara.nasya susthiriibhavana.m k.sema.m na ca khaadyadravyai.h| yatastadaacaari.nastai rnopak.rtaa.h|


k.sa.nikadu.hkhabhogaat param asmabhya.m khrii.s.tena yii"sunaa svakiiyaanantagauravadaanaartha.m yo.asmaan aahuutavaan sa sarvvaanugraahii"svara.h svaya.m yu.smaan siddhaan sthiraan sabalaan ni"scalaa.m"sca karotu|


ya.h silvaano (manye) yu.smaaka.m vi"svaasyo bhraataa bhavati tadvaaraaha.m sa.mk.sepe.na likhitvaa yu.smaan viniitavaan yuuya nca yasmin adhiti.s.thatha sa eve"svarasya satyo .anugraha iti pramaa.na.m dattavaan|


yaavad etasmin duu.sye ti.s.thaami taavad yu.smaan smaarayan prabodhayitu.m vihita.m manye|


mama paralokagamanaat paramapi yuuya.m yadetaani smarttu.m "sak.syatha tasmin sarvvathaa yati.sye|


he priyatamaa.h, yuuya.m yathaa pavitrabhavi.syadvakt.rbhi.h puurvvoktaani vaakyaani traatraa prabhunaa preritaanaam asmaakam aade"sa nca saaratha tathaa yu.smaan smaarayitvaa


tasmaad he priyatamaa.h, yuuya.m puurvva.m buddhvaa saavadhaanaasti.s.thata, adhaarmmikaa.naa.m bhraantisrotasaapah.rtaa.h svakiiyasusthiratvaat maa bhra"syata|


yuuya.m satyamata.m na jaaniitha tatkaara.naad aha.m yu.smaan prati likhitavaan tannahi kintu yuuya.m tat jaaniitha satyamataacca kimapyan.rtavaakya.m notpadyate tatkaara.naadeva|


satyamataad yu.smaasu mama premaasti kevala.m mama nahi kintu satyamataj naanaa.m sarvve.saameva| yata.h satyamatam asmaasu ti.s.thatyanantakaala.m yaavaccaasmaasu sthaasyati|


kintu he priyatamaa.h, asmaaka.m prabho ryii"sukhrii.s.tasya preritai ryad vaakya.m puurvva.m yu.smabhya.m kathita.m tat smarata,


he priyaa.h, saadhaara.naparitraa.namadhi yu.smaan prati lekhitu.m mama bahuyatne jaate puurvvakaale pavitraloke.su samarpito yo dharmmastadartha.m yuuya.m praa.navyayenaapi sace.s.taa bhavateti vinayaartha.m yu.smaan prati patralekhanamaava"syakam amanye|


tasmaad yuuya.m puraa yad avagataastat puna ryu.smaan smaarayitum icchaami, phalata.h prabhurekak.rtva.h svaprajaa misarade"saad udadhaara yat tata.h param avi"svaasino vyanaa"sayat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्