Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 पतरस 1:11 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

11 yato .anena prakaare.naasmaaka.m prabhostraat.r ryii"sukhrii.s.tasyaanantaraajyasya prave"sena yuuya.m sukalena yojayi.syadhve|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 यतो ऽनेन प्रकारेणास्माकं प्रभोस्त्रातृ र्यीशुख्रीष्टस्यानन्तराज्यस्य प्रवेशेन यूयं सुकलेन योजयिष्यध्वे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 যতো ঽনেন প্ৰকাৰেণাস্মাকং প্ৰভোস্ত্ৰাতৃ ৰ্যীশুখ্ৰীষ্টস্যানন্তৰাজ্যস্য প্ৰৱেশেন যূযং সুকলেন যোজযিষ্যধ্ৱে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 যতো ঽনেন প্রকারেণাস্মাকং প্রভোস্ত্রাতৃ র্যীশুখ্রীষ্টস্যানন্তরাজ্যস্য প্রৱেশেন যূযং সুকলেন যোজযিষ্যধ্ৱে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 ယတော 'နေန ပြကာရေဏာသ္မာကံ ပြဘောသ္တြာတၖ ရျီၑုခြီၐ္ဋသျာနန္တရာဇျသျ ပြဝေၑေန ယူယံ သုကလေန ယောဇယိၐျဓွေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 yatO 'nEna prakArENAsmAkaM prabhOstrAtR ryIzukhrISTasyAnantarAjyasya pravEzEna yUyaM sukalEna yOjayiSyadhvE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 पतरस 1:11
23 अन्तरसन्दर्भाः  

tata.h para.m raajaa dak.si.nasthitaan maanavaan vadi.syati, aagacchata mattaatasyaanugrahabhaajanaani, yu.smatk.rta aa jagadaarambhat yad raajyam aasaadita.m tadadhikuruta|


yo janastena.h sa kevala.m stainyabadhavinaa"saan karttumeva samaayaati kintvaham aayu rdaatum arthaat baahuulyena tadeva daatum aagaccham|


apara.m tava manasa.h parivarttana.m karttum i"svarasyaanugraho bhavati tanna buddhvaa tva.m ki.m tadiiyaanugrahak.samaacirasahi.s.nutvanidhi.m tucchiikaro.si?


tata.h param anto bhavi.syati tadaanii.m sa sarvva.m "saasanam adhipatitva.m paraakrama nca luptvaa svapitarii"svare raajatva.m samarpayi.syati|


aparam asmaakam etasmin paarthive duu.syaruupe ve"smani jiir.ne satii"svare.na nirmmitam akarak.rtam asmaakam anantakaalasthaayi ve"smaika.m svarge vidyata iti vaya.m jaaniima.h|


asmaakam antare yaa "sakti.h prakaa"sate tayaa sarvvaatirikta.m karmma kurvvan asmaaka.m praarthanaa.m kalpanaa ncaatikramitu.m ya.h "saknoti


ihaloke ye dhaninaste cittasamunnati.m capale dhane vi"svaasa nca na kurvvataa.m kintu bhogaartham asmabhya.m pracuratvena sarvvadaataa


apara.m sarvvasmaad du.skarmmata.h prabhu rmaam uddhari.syati nijasvargiiyaraajya.m netu.m maa.m taarayi.syati ca| tasya dhanyavaada.h sadaakaala.m bhuuyaat| aamen|


"se.sa.m pu.nyamuku.ta.m madartha.m rak.sita.m vidyate tacca tasmin mahaadine yathaarthavicaarake.na prabhunaa mahya.m daayi.syate kevala.m mahyam iti nahi kintu yaavanto lokaastasyaagamanam aakaa"nk.sante tebhya.h sarvvebhyo .api daayi.syate|


ityasmin ii"svara.h pratij naayaa.h phalaadhikaari.na.h sviiyamantra.naayaa amoghataa.m baahulyato dar"sayitumicchan "sapathena svapratij naa.m sthiriik.rtavaan|


ye janaa asmaabhi.h saarddham astadii"svare traatari yii"sukhrii.s.te ca pu.nyasambalitavi"svaasadhanasya samaanaa.m"sitva.m praaptaastaan prati yii"sukhrii.s.tasya daasa.h prerita"sca "simon pitara.h patra.m likhati|


tato heto ryuuya.m sampuur.na.m yatna.m vidhaaya vi"svaase saujanya.m saujanye j naana.m


traatu.h prabho ryii"sukhrii.s.tasya j naanena sa.msaarasya malebhya uddh.rtaa ye punaste.su nimajjya paraajiiyante te.saa.m prathamada"saata.h "se.sada"saa kutsitaa bhavati|


kintvasmaaka.m prabhostraatu ryii"sukhrii.s.tasyaanugrahe j naane ca varddhadhva.m| tasya gauravam idaanii.m sadaakaala nca bhuuyaat| aamen|


aparamaha.m yathaa jitavaan mama pitraa ca saha tasya si.mhaasana upavi.s.ta"scaasmi, tathaa yo jano jayati tamaha.m mayaa saarddha.m matsi.mhaasana upave"sayi.syaami|


asmadii"svarapak.se .asmaan n.rpatiin yaajakaanapi| k.rtavaa.mstena raajatva.m kari.syaamo mahiitale||


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्