Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 योहन 1:12 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

12 yu.smaan prati mayaa bahuuni lekhitavyaani kintu patramasiibhyaa.m tat karttu.m necchaami, yato .asmaakam aanando yathaa sampuur.no bhavi.syati tathaa yu.smatsamiipamupasthaayaaha.m sammukhiibhuuya yu.smaabhi.h sambhaa.si.sya iti pratyaa"saa mamaaste|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 युष्मान् प्रति मया बहूनि लेखितव्यानि किन्तु पत्रमसीभ्यां तत् कर्त्तुं नेच्छामि, यतो ऽस्माकम् आनन्दो यथा सम्पूर्णो भविष्यति तथा युष्मत्समीपमुपस्थायाहं सम्मुखीभूय युष्माभिः सम्भाषिष्य इति प्रत्याशा ममास्ते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 যুষ্মান্ প্ৰতি মযা বহূনি লেখিতৱ্যানি কিন্তু পত্ৰমসীভ্যাং তৎ কৰ্ত্তুং নেচ্ছামি, যতো ঽস্মাকম্ আনন্দো যথা সম্পূৰ্ণো ভৱিষ্যতি তথা যুষ্মৎসমীপমুপস্থাযাহং সম্মুখীভূয যুষ্মাভিঃ সম্ভাষিষ্য ইতি প্ৰত্যাশা মমাস্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 যুষ্মান্ প্রতি মযা বহূনি লেখিতৱ্যানি কিন্তু পত্রমসীভ্যাং তৎ কর্ত্তুং নেচ্ছামি, যতো ঽস্মাকম্ আনন্দো যথা সম্পূর্ণো ভৱিষ্যতি তথা যুষ্মৎসমীপমুপস্থাযাহং সম্মুখীভূয যুষ্মাভিঃ সম্ভাষিষ্য ইতি প্রত্যাশা মমাস্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 ယုၐ္မာန် ပြတိ မယာ ဗဟူနိ လေခိတဝျာနိ ကိန္တု ပတြမသီဘျာံ တတ် ကရ္တ္တုံ နေစ္ဆာမိ, ယတော 'သ္မာကမ် အာနန္ဒော ယထာ သမ္ပူရ္ဏော ဘဝိၐျတိ တထာ ယုၐ္မတ္သမီပမုပသ္ထာယာဟံ သမ္မုခီဘူယ ယုၐ္မာဘိး သမ္ဘာၐိၐျ ဣတိ ပြတျာၑာ မမာသ္တေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 yuSmAn prati mayA bahUni lEkhitavyAni kintu patramasIbhyAM tat karttuM nEcchAmi, yatO 'smAkam AnandO yathA sampUrNO bhaviSyati tathA yuSmatsamIpamupasthAyAhaM sammukhIbhUya yuSmAbhiH sambhASiSya iti pratyAzA mamAstE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 योहन 1:12
15 अन्तरसन्दर्भाः  

yu.smannimitta.m mama ya aahlaada.h sa yathaa cira.m ti.s.thati yu.smaakam aananda"sca yathaa puuryyate tadartha.m yu.smabhyam etaa.h kathaa atrakatham|


yu.smabhya.m kathayitu.m mamaanekaa.h kathaa aasate, taa.h kathaa idaanii.m yuuya.m so.dhu.m na "saknutha;


puurvve mama naamnaa kimapi naayaacadhva.m, yaacadhva.m tata.h praapsyatha tasmaad yu.smaaka.m sampuur.naanando jani.syate|


kintvadhunaa tava sannidhi.m gacchaami mayaa yathaa te.saa.m sampuur.naanando bhavati tadarthamaha.m jagati ti.s.than etaa.h kathaa akathayam|


yo jana.h kanyaa.m labhate sa eva vara.h kintu varasya sannidhau da.n.daayamaana.m tasya yanmitra.m tena varasya "sabde "srute.atiivaahlaadyate mamaapi tadvad aanandasiddhirjaataa|


spaaniyaade"sagamanakaale.aha.m yu.smanmadhyena gacchan yu.smaan aaloki.sye, tata.h para.m yu.smatsambhaa.sa.nena t.rpti.m parilabhya tadde"sagamanaartha.m yu.smaabhi rvisarjayi.sye, iid.r"sii madiiyaa pratyaa"saa vidyate|


ya"sca vi"svaasa.h prathame loyiinaamikaayaa.m tava maataamahyaam uniikiinaamikaayaa.m maatari caati.s.that tavaantare.api ti.s.thatiiti manye


tatkara.nasamaye madarthamapi vaasag.rha.m tvayaa sajjiikriyataa.m yato yu.smaaka.m praarthanaanaa.m phalaruupo vara ivaaha.m yu.smabhya.m daayi.sye mameti pratyaa"saa jaayate|


vi"se.sato.aha.m yathaa tvarayaa yu.smabhya.m puna rdiiye tadartha.m praarthanaayai yu.smaan adhika.m vinaye|


asmaaka.m bhraataa tiimathiyo mukto.abhavad iti jaaniita, sa ca yadi tvarayaa samaagacchati tarhi tena saarddha.mm aha.m yu.smaan saak.saat kari.syaami|


apara nca yu.smaakam aanando yat sampuur.no bhaved tadartha.m vayam etaani likhaama.h|


ato .aha.m yadopasthaasyaami tadaa tena yadyat kriyate tat sarvva.m ta.m smaarayi.syaami, yata.h sa durvvaakyairasmaan apavadati, tenaapi t.rpti.m na gatvaa svayamapi bhraat.rn naanug.rhlaati ye caanugrahiitumicchanti taan samitito .api bahi.skaroti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्