Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 8:6 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

6 ato hetostva.m yathaarabdhavaan tathaiva karinthinaa.m madhye.api tad daanagraha.na.m saadhayeti yu.smaan adhi vaya.m tiita.m praarthayaamahi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 अतो हेतोस्त्वं यथारब्धवान् तथैव करिन्थिनां मध्येऽपि तद् दानग्रहणं साधयेति युष्मान् अधि वयं तीतं प्रार्थयामहि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 অতো হেতোস্ত্ৱং যথাৰব্ধৱান্ তথৈৱ কৰিন্থিনাং মধ্যেঽপি তদ্ দানগ্ৰহণং সাধযেতি যুষ্মান্ অধি ৱযং তীতং প্ৰাৰ্থযামহি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 অতো হেতোস্ত্ৱং যথারব্ধৱান্ তথৈৱ করিন্থিনাং মধ্যেঽপি তদ্ দানগ্রহণং সাধযেতি যুষ্মান্ অধি ৱযং তীতং প্রার্থযামহি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 အတော ဟေတောသ္တွံ ယထာရဗ္ဓဝါန် တထဲဝ ကရိန္ထိနာံ မဓျေ'ပိ တဒ် ဒါနဂြဟဏံ သာဓယေတိ ယုၐ္မာန် အဓိ ဝယံ တီတံ ပြာရ္ထယာမဟိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 atO hEtOstvaM yathArabdhavAn tathaiva karinthinAM madhyE'pi tad dAnagrahaNaM sAdhayEti yuSmAn adhi vayaM tItaM prArthayAmahi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 8:6
12 अन्तरसन्दर्भाः  

bahu.su vatsare.su gate.su svade"siiyalokaanaa.m nimitta.m daaniiyadravyaa.ni naivedyaani ca samaadaaya punaraagamana.m k.rtavaan|


kintu saamprata.m pavitralokaanaa.m sevanaaya yiruu"saalamnagara.m vrajaami|


aha.m tiita.m viniiya tena saarddha.m bhraatarameka.m pre.sitavaan yu.smattastiitena kim artho labdha.h? ekasmin bhaava ekasya padacihne.su caavaa.m ki.m na caritavantau?


satyapi svabhraatustiitasyaavidyamaanatvaat madiiyaatmana.h kaapi "saanti rna babhuuva, tasmaad aha.m taan visarjjana.m yaacitvaa maakidaniyaade"sa.m gantu.m prasthaanam akarava.m|


etasmin aha.m yu.smaan svavicaara.m j naapayaami| gata.m sa.mvatsaram aarabhya yuuya.m kevala.m karmma kartta.m tannahi kintvicchukataa.m prakaa"sayitumapyupaakraabhyadhva.m tato heto ryu.smatk.rte mama mantra.naa bhadraa|


prabho rgauravaaya yu.smaakam icchukataayai ca sa samitibhiretasyai daanasevaayai asmaaka.m sa"ngitve nyayojyata|


yadi ka"scit tiitasya tattva.m jij naasate tarhi sa mama sahabhaagii yu.smanmadhye sahakaarii ca, aparayo rbhraatrostattva.m vaa yadi jij naasate tarhi tau samitiinaa.m duutau khrii.s.tasya pratibimbau ceti tena j naayataa.m|


vaya nca yat pavitralokebhyaste.saa.m daanam upakaaraarthakam a.m"sana nca g.rhlaamastad bahununayenaasmaan praarthitavanta.h|


ata.h praak pratij naata.m yu.smaaka.m daana.m yat sa ncita.m bhavet tacca yad graahakataayaa.h phalam abhuutvaa daana"siilataayaa eva phala.m bhavet tadartha.m mamaagre gamanaaya tatsa ncayanaaya ca taan bhraat.rn aade.s.tumaha.m prayojanam amanye|


kintu mama kasyaapyabhaavo naasti sarvva.m pracuram aaste yata ii"svarasya graahya.m tu.s.tijanaka.m sugandhinaivedyasvaruupa.m yu.smaaka.m daana.m ipaaphraditaad g.rhiitvaaha.m parit.rpto.asmi|


yena yo varo labdhastenaiva sa param upakarot.r, ittha.m yuuyam ii"svarasya bahuvidhaprasaadasyottamaa bhaa.n.daagaaraadhipaa bhavata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्