Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 8:18 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

18 tena saha yo.apara eko bhraataasmaabhi.h pre.sita.h susa.mvaadaat tasya sukhyaatyaa sarvvaa.h samitayo vyaaptaa.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 तेन सह योऽपर एको भ्रातास्माभिः प्रेषितः सुसंवादात् तस्य सुख्यात्या सर्व्वाः समितयो व्याप्ताः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 তেন সহ যোঽপৰ একো ভ্ৰাতাস্মাভিঃ প্ৰেষিতঃ সুসংৱাদাৎ তস্য সুখ্যাত্যা সৰ্ৱ্ৱাঃ সমিতযো ৱ্যাপ্তাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 তেন সহ যোঽপর একো ভ্রাতাস্মাভিঃ প্রেষিতঃ সুসংৱাদাৎ তস্য সুখ্যাত্যা সর্ৱ্ৱাঃ সমিতযো ৱ্যাপ্তাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 တေန သဟ ယော'ပရ ဧကော ဘြာတာသ္မာဘိး ပြေၐိတး သုသံဝါဒါတ် တသျ သုချာတျာ သရွွား သမိတယော ဝျာပ္တား၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 tEna saha yO'para EkO bhrAtAsmAbhiH prESitaH susaMvAdAt tasya sukhyAtyA sarvvAH samitayO vyAptAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 8:18
8 अन्तरसन्दर्भाः  

taabhyaam upakaaraapti.h kevala.m mayaa sviikarttavyeti nahi bhinnade"siiyai.h sarvvadharmmasamaajairapi|


tato mamaagamanasamaye yuuya.m yaaneva vi"svaasyaa iti vedi.syatha tebhyo.aha.m patraa.ni dattvaa yu.smaaka.m taddaanasya yiruu"saalama.m nayanaartha.m taan pre.sayi.syaami|


ityartha.m sarvve.su dharmmasamaaje.su sarvvatra khrii.s.tadharmmayogyaa ye vidhayo mayopadi"syante taan yo yu.smaan smaarayi.syatyevambhuuta.m prabho.h k.rte priya.m vi"svaasina nca madiiyatanaya.m tiimathiya.m yu.smaaka.m samiipa.m pre.sitavaanaha.m|


ekaiko jana.h parame"svaraallabdha.m yad bhajate yasyaa ncaavasthaayaam ii"svare.naahvaayi tadanusaare.naivaacaratu tadaha.m sarvvasamaajasthaan aadi"saami|


aha.m tiita.m viniiya tena saarddha.m bhraatarameka.m pre.sitavaan yu.smattastiitena kim artho labdha.h? ekasmin bhaava ekasya padacihne.su caavaa.m ki.m na caritavantau?


apara nca khrii.s.tasya susa.mvaadagho.sa.naartha.m mayi troyaanagaramaagate prabho.h karmma.ne ca madartha.m dvaare mukte


prabho rgauravaaya yu.smaakam icchukataayai ca sa samitibhiretasyai daanasevaayai asmaaka.m sa"ngitve nyayojyata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्