Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 8:11 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

11 ato .adhunaa tatkarmmasaadhana.m yu.smaabhi.h kriyataa.m tena yadvad icchukataayaam utsaahastadvad ekaikasya sampadanusaare.na karmmasaadhanam api jani.syate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 अतो ऽधुना तत्कर्म्मसाधनं युष्माभिः क्रियतां तेन यद्वद् इच्छुकतायाम् उत्साहस्तद्वद् एकैकस्य सम्पदनुसारेण कर्म्मसाधनम् अपि जनिष्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 অতো ঽধুনা তৎকৰ্ম্মসাধনং যুষ্মাভিঃ ক্ৰিযতাং তেন যদ্ৱদ্ ইচ্ছুকতাযাম্ উৎসাহস্তদ্ৱদ্ একৈকস্য সম্পদনুসাৰেণ কৰ্ম্মসাধনম্ অপি জনিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 অতো ঽধুনা তৎকর্ম্মসাধনং যুষ্মাভিঃ ক্রিযতাং তেন যদ্ৱদ্ ইচ্ছুকতাযাম্ উৎসাহস্তদ্ৱদ্ একৈকস্য সম্পদনুসারেণ কর্ম্মসাধনম্ অপি জনিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 အတော 'ဓုနာ တတ္ကရ္မ္မသာဓနံ ယုၐ္မာဘိး ကြိယတာံ တေန ယဒွဒ် ဣစ္ဆုကတာယာမ် ဥတ္သာဟသ္တဒွဒ် ဧကဲကသျ သမ္ပဒနုသာရေဏ ကရ္မ္မသာဓနမ် အပိ ဇနိၐျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 atO 'dhunA tatkarmmasAdhanaM yuSmAbhiH kriyatAM tEna yadvad icchukatAyAm utsAhastadvad Ekaikasya sampadanusArENa karmmasAdhanam api janiSyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 8:11
5 अन्तरसन्दर्भाः  

yasmin icchukataa vidyate tena yanna dhaaryyate tasmaat so.anug.rhyata iti nahi kintu yad dhaaryyate tasmaadeva|


prabho rgauravaaya yu.smaakam icchukataayai ca sa samitibhiretasyai daanasevaayai asmaaka.m sa"ngitve nyayojyata|


te svecchayaa yathaa"sakti ki ncaati"sakti daana udyuktaa abhavan iti mayaa pramaa.niikriyate|


yata aakhaayaade"sasthaa lokaa gatavar.sam aarabhya tatkaaryya udyataa.h santiiti vaakyenaaha.m maakidaniiyalokaanaa.m samiipe yu.smaaka.m yaam icchukataamadhi "slaaghe taam avagato.asmi yu.smaaka.m tasmaad utsaahaaccaapare.saa.m bahuunaam udyogo jaata.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्