Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 7:9 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

9 ityasmin yu.smaaka.m "sokenaaha.m h.r.syaami tannahi kintu mana.hparivarttanaaya yu.smaaka.m "soko.abhavad ityanena h.r.syaami yato.asmatto yu.smaaka.m kaapi haani ryanna bhavet tadartha.m yu.smaakam ii"svariiya.h "soेko jaata.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 इत्यस्मिन् युष्माकं शोकेनाहं हृष्यामि तन्नहि किन्तु मनःपरिवर्त्तनाय युष्माकं शोकोऽभवद् इत्यनेन हृष्यामि यतोऽस्मत्तो युष्माकं कापि हानि र्यन्न भवेत् तदर्थं युष्माकम् ईश्वरीयः शोेको जातः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 ইত্যস্মিন্ যুষ্মাকং শোকেনাহং হৃষ্যামি তন্নহি কিন্তু মনঃপৰিৱৰ্ত্তনায যুষ্মাকং শোকোঽভৱদ্ ইত্যনেন হৃষ্যামি যতোঽস্মত্তো যুষ্মাকং কাপি হানি ৰ্যন্ন ভৱেৎ তদৰ্থং যুষ্মাকম্ ঈশ্ৱৰীযঃ শোेকো জাতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 ইত্যস্মিন্ যুষ্মাকং শোকেনাহং হৃষ্যামি তন্নহি কিন্তু মনঃপরিৱর্ত্তনায যুষ্মাকং শোকোঽভৱদ্ ইত্যনেন হৃষ্যামি যতোঽস্মত্তো যুষ্মাকং কাপি হানি র্যন্ন ভৱেৎ তদর্থং যুষ্মাকম্ ঈশ্ৱরীযঃ শোेকো জাতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 ဣတျသ္မိန် ယုၐ္မာကံ ၑောကေနာဟံ ဟၖၐျာမိ တန္နဟိ ကိန္တု မနးပရိဝရ္တ္တနာယ ယုၐ္မာကံ ၑောကော'ဘဝဒ် ဣတျနေန ဟၖၐျာမိ ယတော'သ္မတ္တော ယုၐ္မာကံ ကာပိ ဟာနိ ရျန္န ဘဝေတ် တဒရ္ထံ ယုၐ္မာကမ် ဤၑွရီယး ၑောेကော ဇာတး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 ityasmin yuSmAkaM zOkEnAhaM hRSyAmi tannahi kintu manaHparivarttanAya yuSmAkaM zOkO'bhavad ityanEna hRSyAmi yatO'smattO yuSmAkaM kApi hAni ryanna bhavEt tadarthaM yuSmAkam IzvarIyaH zOेkO jAtaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 7:9
18 अन्तरसन्दर्भाः  

tadvadaha.m yu.smaan vyaaharaami, ekena paapinaa manasi parivarttite, ii"svarasya duutaanaa.m madhyepyaanando jaayate|


kintu tavaaya.m bhraataa m.rta.h punarajiiviid haarita"sca bhuutvaa praaptobhuut, etasmaat kaara.naad utsavaanandau karttum ucitamasmaakam|


tadvadaha.m yu.smaan vadaami, ye.saa.m mana.hparaavarttanasya prayojana.m naasti, taad.r"saikona"satadhaarmmikakaara.naad ya aanandastasmaad ekasya mana.hparivarttina.h paapina.h kaara.naat svarge .adhikaanando jaayate|


yihuudiiyaanaam anyade"siiyalokaanaa nca samiipa etaad.r"sa.m saak.sya.m dadaami|


apara nca sa.msaaramadhye vi"se.sato yu.smanmadhye vaya.m saa.msaarikyaa dhiyaa nahi kintvii"svarasyaanugrahe.naaku.tilataam ii"svariiyasaaralya ncaacaritavanto.atraasmaaka.m mano yat pramaa.na.m dadaati tena vaya.m "slaaghaamahe|


vayam eke.saa.m m.rtyave m.rtyugandhaa apare.saa nca jiivanaaya jiivanagandhaa bhavaama.h, kintvetaad.r"sakarmmasaadhane ka.h samartho.asti?


aha.m patre.na yu.smaan "sokayuktaan k.rtavaan ityasmaad anvatapye kintvadhunaa naanutapye| tena patre.na yuuya.m k.sa.namaatra.m "sokayuktiibhuutaa iti mayaa d.r"syate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्