Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 7:13 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

13 uktakaara.naad vaya.m saantvanaa.m praaptaa.h; taa nca saantvanaa.m vinaavaro mahaahlaadastiitasyaahlaadaadasmaabhi rlabdha.h, yatastasyaatmaa sarvvai ryu.smaabhist.rpta.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 उक्तकारणाद् वयं सान्त्वनां प्राप्ताः; ताञ्च सान्त्वनां विनावरो महाह्लादस्तीतस्याह्लादादस्माभि र्लब्धः, यतस्तस्यात्मा सर्व्वै र्युष्माभिस्तृप्तः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 উক্তকাৰণাদ্ ৱযং সান্ত্ৱনাং প্ৰাপ্তাঃ; তাঞ্চ সান্ত্ৱনাং ৱিনাৱৰো মহাহ্লাদস্তীতস্যাহ্লাদাদস্মাভি ৰ্লব্ধঃ, যতস্তস্যাত্মা সৰ্ৱ্ৱৈ ৰ্যুষ্মাভিস্তৃপ্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 উক্তকারণাদ্ ৱযং সান্ত্ৱনাং প্রাপ্তাঃ; তাঞ্চ সান্ত্ৱনাং ৱিনাৱরো মহাহ্লাদস্তীতস্যাহ্লাদাদস্মাভি র্লব্ধঃ, যতস্তস্যাত্মা সর্ৱ্ৱৈ র্যুষ্মাভিস্তৃপ্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 ဥက္တကာရဏာဒ် ဝယံ သာန္တွနာံ ပြာပ္တား; တာဉ္စ သာန္တွနာံ ဝိနာဝရော မဟာဟ္လာဒသ္တီတသျာဟ္လာဒါဒသ္မာဘိ ရ္လဗ္ဓး, ယတသ္တသျာတ္မာ သရွွဲ ရျုၐ္မာဘိသ္တၖပ္တး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 uktakAraNAd vayaM sAntvanAM prAptAH; tAnjca sAntvanAM vinAvarO mahAhlAdastItasyAhlAdAdasmAbhi rlabdhaH, yatastasyAtmA sarvvai ryuSmAbhistRptaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 7:13
16 अन्तरसन्दर्भाः  

ye janaa aanandanti tai.h saarddham aanandata ye ca rudanti tai.h saha rudita|


tadartha.m yuuya.m matk.rta ii"svaraaya praarthayamaa.naa yatadhva.m tenaaham ii"svarecchayaa saananda.m yu.smatsamiipa.m gatvaa yu.smaabhi.h sahita.h praa.naan aapyaayitu.m paarayi.syaami|


tasmaad ekasyaa"ngasya pii.daayaa.m jaataayaa.m sarvvaa.nya"ngaani tena saha pii.dyante, ekasya samaadare jaate ca sarvvaa.ni tena saha sa.mh.r.syanti|


yuuya.m jaag.rta vi"svaase susthiraa bhavata pauru.sa.m prakaa"sayata balavanto bhavata|


tai ryu.smaaka.m mama ca manaa.msyaapyaayitaani| tasmaat taad.r"saa lokaa yu.smaabhi.h sammantavyaa.h|


satyapi svabhraatustiitasyaavidyamaanatvaat madiiyaatmana.h kaapi "saanti rna babhuuva, tasmaad aha.m taan visarjjana.m yaacitvaa maakidaniyaade"sa.m gantu.m prasthaanam akarava.m|


mama yo har.sa.h sa yu.smaaka.m sarvve.saa.m har.sa eveti ni"scita.m mayaabodhi; ataeva yairaha.m har.sayitavyastai rmadupasthitisamaye yanmama "soko na jaayeta tadarthameva yu.smabhyam etaad.r"sa.m patra.m mayaa likhita.m|


puurvva.m tasya samiipe.aha.m yu.smaabhiryad a"slaaghe tena naalajje kintu vaya.m yadvad yu.smaan prati satyabhaavena sakalam abhaa.saamahi tadvat tiitasya samiipe.asmaaka.m "slaaghanamapi satya.m jaata.m|


yuuya.m kiid.rk tasyaaj naa apaalayata bhayakampaabhyaa.m ta.m g.rhiitavanta"scaitasya smara.naad yu.smaasu tasya sneho baahulyena varttate|


kintu namraa.naa.m saantvayitaa ya ii"svara.h sa tiitasyaagamanenaasmaan asaantvayat|


ataeva yuuya.m ta.m vilokya yat punaraanandeta mamaapi du.hkhasya hraaso yad bhavet tadartham aha.m tvarayaa tam apre.saya.m|


prabhuranii.sipharasya parivaaraan prati k.rpaa.m vidadhaatu yata.h sa puna.h puna rmaam aapyaayitavaan


bho bhraata.h, prabho.h k.rte mama vaa nchaa.m puuraya khrii.s.tasya k.rte mama praa.naan aapyaayaya|


he bhraata.h, tvayaa pavitralokaanaa.m praa.na aapyaayitaa abhavan etasmaat tava premnaasmaaka.m mahaan aananda.h saantvanaa ca jaata.h|


vi"se.sato yuuya.m sarvva ekamanasa.h paradu.hkhai rdu.hkhitaa bhraat.rprami.na.h k.rpaavanta.h priitibhaavaa"sca bhavata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्