Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 6:8 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

8 maanaapamaanayorakhyaatisukhyaatyo rbhaagitvam etai.h sarvvairii"svarasya pra"sa.msyaan paricaarakaan svaan prakaa"sayaama.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 मानापमानयोरख्यातिसुख्यात्यो र्भागित्वम् एतैः सर्व्वैरीश्वरस्य प्रशंस्यान् परिचारकान् स्वान् प्रकाशयामः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 মানাপমানযোৰখ্যাতিসুখ্যাত্যো ৰ্ভাগিৎৱম্ এতৈঃ সৰ্ৱ্ৱৈৰীশ্ৱৰস্য প্ৰশংস্যান্ পৰিচাৰকান্ স্ৱান্ প্ৰকাশযামঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 মানাপমানযোরখ্যাতিসুখ্যাত্যো র্ভাগিৎৱম্ এতৈঃ সর্ৱ্ৱৈরীশ্ৱরস্য প্রশংস্যান্ পরিচারকান্ স্ৱান্ প্রকাশযামঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 မာနာပမာနယောရချာတိသုချာတျော ရ္ဘာဂိတွမ် ဧတဲး သရွွဲရီၑွရသျ ပြၑံသျာန် ပရိစာရကာန် သွာန် ပြကာၑယာမး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 mAnApamAnayOrakhyAtisukhyAtyO rbhAgitvam EtaiH sarvvairIzvarasya prazaMsyAn paricArakAn svAn prakAzayAmaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 6:8
32 अन्तरसन्दर्भाः  

yadi "si.syo nijaguro rdaasa"sca svaprabho.h samaano bhavati tarhi tad yathe.s.ta.m| cettairg.rhapatirbhuutaraaja ucyate, tarhi parivaaraa.h ki.m tathaa na vak.syante?


herodiiyamanujai.h saaka.m nija"si.syaga.nena ta.m prati kathayaamaasu.h, he guro, bhavaan satya.h satyamii"svariiyamaargamupadi"sati, kamapi maanu.sa.m naanurudhyate, kamapi naapek.sate ca, tad vaya.m jaaniima.h|


he maheccha sa prataarako jiivana akathayat, dinatrayaat para.m "sma"saanaadutthaasyaami tadvaakya.m smaraamo vaya.m;


ta aagatya tamavadan, he guro bhavaan tathyabhaa.sii kasyaapyanurodha.m na manyate, pak.sapaata nca na karoti, yathaarthata ii"svariiya.m maarga.m dar"sayati vayametat prajaaniima.h, kaisaraaya karo deyo na vaa.m? vaya.m daasyaamo na vaa?


tato lokaanaa.m madhye tasmin naanaavidhaa vivaadaa bhavitum aarabdhavanta.h| kecid avocan sa uttama.h puru.sa.h kecid avocan na tathaa vara.m lokaanaa.m bhrama.m janayati|


tataste pratyavadan kar.niiliyanaamaa "suddhasattva ii"svaraparaaya.no yihuudiiyade"sasthaanaa.m sarvve.saa.m sannidhau sukhyaatyaapanna eka.h senaapati rnijag.rha.m tvaamaahuuya netu.m tvatta.h kathaa "srotu nca pavitraduutena samaadi.s.ta.h|


santastayo.h sannidhimaagatya vinayam akurvvan apara.m bahi.h k.rtvaa nagaraat prasthaatu.m praarthitavanta.h|


tannagaranivaasinaa.m sarvve.saa.m yihuudiiyaanaa.m maanyo vyavasthaanusaare.na bhakta"sca hanaaniiyanaamaa maanava eko


e.sa mahaamaariisvaruupo naasaratiiyamatagraahisa.mghaatasya mukhyo bhuutvaa sarvvade"se.su sarvve.saa.m yihuudiiyaanaa.m raajadrohaacara.naprav.rtti.m janayatiityasmaabhi rni"scita.m|


tava mata.m kimiti vaya.m tvatta.h "srotumicchaama.h| yad ida.m naviina.m matamutthita.m tat sarvvatra sarvve.saa.m nika.te nindita.m jaatama iti vaya.m jaaniima.h|


yadagha.tata tad d.r.s.taa sarvve lokaa ii"svarasya gu.naan anvavadan tasmaat lokabhayaat tau da.n.dayitu.m kamapyupaaya.m na praapya te punarapi tarjayitvaa taavatyajan|


te.saa.m sa"nghaantargo bhavitu.m kopi pragalbhataa.m naagamat kintu lokaastaan samaadriyanta|


ato he bhraat.rga.na vayam etatkarmma.no bhaara.m yebhyo daatu.m "saknuma etaad.r"saan sukhyaatyaapannaan pavitre.naatmanaa j naanena ca puur.naan sapprajanaan yuuya.m sve.saa.m madhye manoniitaan kuruta,


ma"ngalaartha.m paapamapi kara.niiyamiti vaakya.m tvayaa kuto nocyate? kintu yairucyate te nitaanta.m da.n.dasya paatraa.ni bhavanti; tathaapi tadvaakyam asmaabhirapyucyata ityasmaaka.m glaani.m kurvvanta.h kiyanto lokaa vadanti|


yu.smaan prati mayaa kathitaani vaakyaanyagre sviik.rtaani "se.se.asviik.rtaani naabhavan etene"svarasya vi"svastataa prakaa"sate|


daurbbalyaad yu.smaabhiravamaanitaa iva vaya.m bhaa.saamahe, kintvaparasya kasyacid yena pragalbhataa jaayate tena mamaapi pragalbhataa jaayata iti nirbbodheneva mayaa vaktavya.m|


yuuya.m mayaa ki ncidapi na bhaaraakraantaa iti satya.m, kintvaha.m dhuurtta.h san chalena yu.smaan va ncitavaan etat ki.m kenacid vaktavya.m?


kintu trapaayuktaani pracchannakarmmaa.ni vihaaya ku.tilataacara.namakurvvanta ii"svariiyavaakya.m mithyaavaakyairami"srayanta.h satyadharmmasya prakaa"sanene"svarasya saak.saat sarvvamaanavaanaa.m sa.mvedagocare svaan pra"sa.msaniiyaan dar"sayaama.h|


yato.asmaakam aade"so bhraantera"sucibhaavaad votpanna.h prava ncanaayukto vaa na bhavati|


yacca nindaayaa.m "sayataanasya jaale ca na patet tadartha.m tena bahi.hsthalokaanaamapi madhye sukhyaatiyuktena bhavitavya.m|


yato heto.h sarvvamaanavaanaa.m vi"se.sato vi"svaasinaa.m traataa yo.amara ii"svarastasmin vaya.m vi"svasaama.h|


ato hetorasmaabhirapi tasyaapamaana.m sahamaanai.h "sibiraad bahistasya samiipa.m gantavya.m|


yadi khrii.s.tasya naamahetunaa yu.smaaka.m nindaa bhavati tarhi yuuya.m dhanyaa yato gauravadaayaka ii"svarasyaatmaa yu.smaasvadhiti.s.thati te.saa.m madhye sa nindyate kintu yu.smanmadhye pra"sa.msyate|


diimiitriyasya pak.se sarvvai.h saak.syam adaayi vi"se.sata.h satyamatenaapi, vayamapi tatpak.se saak.sya.m dadma.h, asmaaka nca saak.sya.m satyameveti yuuya.m jaaniitha|


pa"sya yihuudiiyaa na santo ye m.r.saavaadina.h svaan yihuudiiyaan vadanti te.saa.m "sayataanasamaajiiyaanaa.m kaa.m"scid aham aane.syaami pa"sya te madaaj naata aagatya tava cara.nayo.h pra.na.msyanti tva nca mama priyo .asiiti j naasyanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्