Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 6:4 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

4 kintu pracurasahi.s.nutaa kle"so dainya.m vipat taa.danaa kaaraabandhana.m nivaasahiinatva.m pari"sramo jaagara.nam upavasana.m

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 किन्तु प्रचुरसहिष्णुता क्लेशो दैन्यं विपत् ताडना काराबन्धनं निवासहीनत्वं परिश्रमो जागरणम् उपवसनं

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 কিন্তু প্ৰচুৰসহিষ্ণুতা ক্লেশো দৈন্যং ৱিপৎ তাডনা কাৰাবন্ধনং নিৱাসহীনৎৱং পৰিশ্ৰমো জাগৰণম্ উপৱসনং

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 কিন্তু প্রচুরসহিষ্ণুতা ক্লেশো দৈন্যং ৱিপৎ তাডনা কারাবন্ধনং নিৱাসহীনৎৱং পরিশ্রমো জাগরণম্ উপৱসনং

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ကိန္တု ပြစုရသဟိၐ္ဏုတာ က္လေၑော ဒဲနျံ ဝိပတ် တာဍနာ ကာရာဗန္ဓနံ နိဝါသဟီနတွံ ပရိၑြမော ဇာဂရဏမ် ဥပဝသနံ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 kintu pracurasahiSNutA klEzO dainyaM vipat tAPanA kArAbandhanaM nivAsahInatvaM parizramO jAgaraNam upavasanaM

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 6:4
48 अन्तरसन्दर्भाः  

tasmaadeva dhairyyamavalambya svasvapraa.naan rak.sata|


yathaa mayaa yu.smaaka.m "saanti rjaayate tadartham etaa.h kathaa yu.smabhyam acakatha.m; asmin jagati yu.smaaka.m kle"so gha.ti.syate kintvak.sobhaa bhavata yato mayaa jagajjita.m|


ato he israayelva.m"siiyalokaa.h sarvve kathaayaametasyaam mano nidhaddhva.m naasaratiiyo yii"surii"svarasya manoniita.h pumaan etad ii"svarastatk.rtairaa"scaryyaadbhutakarmmabhi rlak.sa.nai"sca yu.smaaka.m saak.saadeva pratipaaditavaan iti yuuya.m jaaniitha|


kintu mama matsahacaralokaanaa ncaava"syakavyayaaya madiiyamida.m karadvayam a"sraamyad etad yuuya.m jaaniitha|


mama naamanimitta nca tena kiyaan mahaan kle"so bhoktavya etat ta.m dar"sayi.syaami|


etai ryo jana.h khrii.s.ta.m sevate, sa eve"svarasya tu.s.tikaro manu.syai"sca sukhyaata.h|


apara.m khrii.s.tena pariik.sitam aapilli.m mama namaskaara.m vadata, aari.s.tabuulasya parijanaa.m"sca mama namaskaara.m j naapayadhva.m|


asmaakam anyaayena yadii"svarasya nyaaya.h prakaa"sate tarhi ki.m vadi.syaama.h? aha.m maanu.saa.naa.m kathaamiva kathaa.m kathayaami, ii"svara.h samucita.m da.n.da.m dattvaa kim anyaayii bhavi.syati?


kintvasmaasu paapi.su satsvapi nimittamasmaaka.m khrii.s.ta.h svapraa.naan tyaktavaan, tata ii"svarosmaan prati nija.m paramapremaa.na.m dar"sitavaan|


paula.h ka.h? aapallo rvaa ka.h? tau paricaarakamaatrau tayorekaikasmai ca prabhu ryaad.rk phalamadadaat tadvat tayordvaaraa yuuya.m vi"svaasino jaataa.h|


lokaa asmaan khrii.s.tasya paricaarakaan ii"svarasya niguu.thavaakyadhanasyaadhyak.saa.m"sca manyantaa.m|


yu.smatk.rte.asmaabhi.h paaratrikaa.ni biijaani ropitaani, ato yu.smaakamaihikaphalaanaa.m vayam a.m"sino bhavi.syaama.h kimetat mahat karmma?


te ki.m khrii.s.tasya paricaarakaa.h? aha.m tebhyo.api tasya mahaaparicaaraka.h; kintu nirbbodha iva bhaa.se, tebhyo.apyaha.m bahupari"srame bahuprahaare bahuvaara.m kaaraayaa.m bahuvaara.m praa.nanaa"sasa.m"saye ca patitavaan|


pari"sramakle"saabhyaa.m vaara.m vaara.m jaagara.nena k.sudhaat.r.s.naabhyaa.m bahuvaara.m niraahaare.na "siitanagnataabhyaa ncaaha.m kaala.m yaapitavaan|


yadaa ca yu.smanmadhye.ava.artte tadaa mamaarthaabhaave jaate yu.smaaka.m ko.api mayaa na pii.dita.h; yato mama so.arthaabhaavo maakidaniyaade"saad aagatai bhraat.rbhi nyavaaryyata, itthamaha.m kkaapi vi.saye yathaa yu.smaasu bhaaro na bhavaami tathaa mayaatmarak.saa k.rtaa karttavyaa ca|


tasmaat khrii.s.taheto rdaurbbalyanindaadaridrataavipak.sataaka.s.taadi.su santu.syaamyaha.m| yadaaha.m durbbalo.asmi tadaiva sabalo bhavaami|


sarvvathaadbhutakriyaa"saktilak.sa.nai.h preritasya cihnaani yu.smaaka.m madhye sadhairyya.m mayaa prakaa"sitaani|


anye bahavo lokaa yadvad ii"svarasya vaakya.m m.r.saa"sik.sayaa mi"srayanti vaya.m tadvat tanna mi"srayanta.h saralabhaavene"svarasya saak.saad ii"svarasyaade"saat khrii.s.tena kathaa.m bhaa.saamahe|


tena vaya.m nuutananiyamasyaarthato .ak.sarasa.msthaanasya tannahi kintvaatmana eva sevanasaamarthya.m praaptaa.h| ak.sarasa.msthaana.m m.rtyujanaka.m kintvaatmaa jiivanadaayaka.h|


k.sa.namaatrasthaayi yadetat laghi.s.tha.m du.hkha.m tad atibaahulyenaasmaakam anantakaalasthaayi gari.s.thasukha.m saadhayati,


kintu trapaayuktaani pracchannakarmmaa.ni vihaaya ku.tilataacara.namakurvvanta ii"svariiyavaakya.m mithyaavaakyairami"srayanta.h satyadharmmasya prakaa"sanene"svarasya saak.saat sarvvamaanavaanaa.m sa.mvedagocare svaan pra"sa.msaniiyaan dar"sayaama.h|


vaya.m pade pade pii.dyaamahe kintu naavasiidaama.h, vaya.m vyaakulaa.h santo.api nirupaayaa na bhavaama.h;


pa"syata tene"svariiye.na "sokena yu.smaaka.m ki.m na saadhita.m? yatno do.saprak.saalanam asantu.s.tatva.m haarddam aasaktatva.m phaladaana ncaitaani sarvvaa.ni| tasmin karmma.ni yuuya.m nirmmalaa iti pramaa.na.m sarvve.na prakaare.na yu.smaabhi rdatta.m|


yathaa ce"svarasya mahimayuktayaa "saktyaa saanandena puur.naa.m sahi.s.nutaa.m titik.saa ncaacaritu.m "sak.syatha taad.r"sena puur.nabalena yad balavanto bhaveta,


tasya susa.mvaadasyaika.h paricaarako yo.aha.m paula.h so.aham idaaniim aanandena yu.smadartha.m du.hkhaani sahe khrii.s.tasya kle"sabhogasya yo.m"so.apuur.nastameva tasya tano.h samite.h k.rte sva"sariire puurayaami ca|


he bhraatara.h, vaarttaamimaa.m praapya yu.smaanadhi vi"se.sato yu.smaaka.m kle"sadu.hkhaanyadhi yu.smaaka.m vi"svaasaad asmaaka.m saantvanaajaayata;


he bhraatara.h, yu.smaan vinayaamahe yuuyam avihitaacaari.no lokaan bhartsayadhva.m, k.sudramanasa.h saantvayata, durbbalaan upakuruta, sarvvaan prati sahi.s.navo bhavata ca|


tathaapi naariiga.no yadi vi"svaase premni pavitrataayaa.m sa.myatamanasi ca ti.s.thati tarhyapatyaprasavavartmanaa paritraa.na.m praapsyati|


etaani vaakyaani yadi tva.m bhraat.rn j naapayestarhi yii"sukhrii.s.tasyottam.h paricaarako bhavi.syasi yo vi"svaaso hitopade"sa"sca tvayaa g.rhiitastadiiyavaakyairaapyaayi.syase ca|


he ii"svarasya loka tvam etebhya.h palaayya dharmma ii"svarabhakti rvi"svaasa.h prema sahi.s.nutaa k.saanti"scaitaanyaacara|


ataevaasmaaka.m prabhumadhi tasya vandidaasa.m maamadhi ca pramaa.na.m daatu.m na trapasva kintvii"svariiya"saktyaa susa.mvaadasya k.rte du.hkhasya sahabhaagii bhava|


yata.h prabho rdaasena yuddham akarttavya.m kintu sarvvaan prati "saantena "sik.saadaanecchukena sahi.s.nunaa ca bhavitavya.m, vipak.saa"sca tena namratvena cetitavyaa.h|


kintu tva.m sarvvavi.saye prabuddho bhava du.hkhabhoga.m sviikuru susa.mvaadapracaarakasya karmma saadhaya nijaparicaryyaa.m puur.natvena kuru ca|


ato hetoretaavatsaak.simeghai rve.s.titaa.h santo vayamapi sarvvabhaaram aa"subaadhaka.m paapa nca nik.sipyaasmaaka.m gamanaaya niruupite maarge dhairyye.na dhaavaama|


yu.smaaka.m bhraataa yii"sukhrii.s.tasya kle"saraajyatitik.saa.naa.m sahabhaagii caaha.m yohan ii"svarasya vaakyaheto ryii"sukhrii.s.tasya saak.syaheto"sca paatmanaamaka upadviipa aasa.m|


tva.m mama sahi.s.nutaasuucaka.m vaakya.m rak.sitavaanasi tatkaara.naat p.rthiviinivaasinaa.m pariik.saartha.m k.rtsna.m jagad yenaagaamipariik.saadinenaakrami.syate tasmaad ahamapi tvaa.m rak.si.syaami|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्