Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 6:11 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

11 he karinthina.h, yu.smaaka.m prati mamaasya.m mukta.m mamaanta.hkara.naa nca vikasita.m|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 हे करिन्थिनः, युष्माकं प्रति ममास्यं मुक्तं ममान्तःकरणाञ्च विकसितं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 হে কৰিন্থিনঃ, যুষ্মাকং প্ৰতি মমাস্যং মুক্তং মমান্তঃকৰণাঞ্চ ৱিকসিতং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 হে করিন্থিনঃ, যুষ্মাকং প্রতি মমাস্যং মুক্তং মমান্তঃকরণাঞ্চ ৱিকসিতং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 ဟေ ကရိန္ထိနး, ယုၐ္မာကံ ပြတိ မမာသျံ မုက္တံ မမာန္တးကရဏာဉ္စ ဝိကသိတံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 hE karinthinaH, yuSmAkaM prati mamAsyaM muktaM mamAntaHkaraNAnjca vikasitaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 6:11
20 अन्तरसन्दर्भाः  

tadgha.tanaata.h para.m paula aathiiniinagaraad yaatraa.m k.rtvaa karinthanagaram aagacchat|


tata.h krii.spanaamaa bhajanabhavanaadhipati.h saparivaara.h prabhau vya"svasiit, karinthanagariiyaa bahavo lokaa"sca samaakar.nya vi"svasya majjitaa abhavan|


apara nca yu.smaasu bahu priiyamaa.no.apyaha.m yadi yu.smatto.alpa.m prama labhe tathaapi yu.smaaka.m praa.narak.saartha.m saananda.m bahu vyaya.m sarvvavyaya nca kari.syaami|


vastutastu bahukle"sasya mana.hpii.daayaa"sca samaye.aha.m bahva"srupaatena patrameka.m likhitavaan yu.smaaka.m "sokaartha.m tannahi kintu yu.smaasu madiiyapremabaahulyasya j naapanaartha.m|


he nirbbodhaa gaalaatilokaa.h, yu.smaaka.m madhye kru"se hata iva yii"su.h khrii.s.to yu.smaaka.m samak.sa.m prakaa"sita aasiit ato yuuya.m yathaa satya.m vaakya.m na g.rhliitha tathaa kenaamuhyata?


he bhraatara.h, aha.m yaad.r"so.asmi yuuyamapi taad.r"saa bhavateti praarthaye yato.ahamapi yu.smattulyo.abhava.m yu.smaabhi rmama kimapi naaparaaddha.m|


aha nca yasya susa.mvaadasya "s.r"nkhalabaddha.h pracaarakaduuto.asmi tam upayuktenotsaahena pracaarayitu.m yathaa "saknuyaa.m


daasamuktayo ryena yat satkarmma kriyate tena tasya phala.m prabhuto lapsyata iti jaaniita ca|


aparam aha.m khrii.s.tayii"so.h snehavat snehena yu.smaan kiid.r"sa.m kaa"nk.saami tadadhii"svaro mama saak.sii vidyate|


he philipiiyalokaa.h, susa.mvaadasyodayakaale yadaaha.m maakidaniyaade"saat prati.s.the tadaa kevalaan yu.smaan vinaaparayaa kayaapi samityaa saha daanaadaanayo rmama ko.api sambandho naasiid iti yuuyamapi jaaniitha|


pa"syaaha.m tuur.nam aagacchaami, ekaikasmai svakriyaanuyaayiphaladaanaartha.m maddaatavyaphala.m mama samavartti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्