Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 5:17 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

17 kenacit khrii.s.ta aa"srite nuutanaa s.r.s.ti rbhavati puraatanaani lupyante pa"sya nikhilaani naviinaani bhavanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 केनचित् ख्रीष्ट आश्रिते नूतना सृष्टि र्भवति पुरातनानि लुप्यन्ते पश्य निखिलानि नवीनानि भवन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 কেনচিৎ খ্ৰীষ্ট আশ্ৰিতে নূতনা সৃষ্টি ৰ্ভৱতি পুৰাতনানি লুপ্যন্তে পশ্য নিখিলানি নৱীনানি ভৱন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 কেনচিৎ খ্রীষ্ট আশ্রিতে নূতনা সৃষ্টি র্ভৱতি পুরাতনানি লুপ্যন্তে পশ্য নিখিলানি নৱীনানি ভৱন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 ကေနစိတ် ခြီၐ္ဋ အာၑြိတေ နူတနာ သၖၐ္ဋိ ရ္ဘဝတိ ပုရာတနာနိ လုပျန္တေ ပၑျ နိခိလာနိ နဝီနာနိ ဘဝန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 kEnacit khrISTa AzritE nUtanA sRSTi rbhavati purAtanAni lupyantE pazya nikhilAni navInAni bhavanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 5:17
46 अन्तरसन्दर्भाः  

paadapa.m yadi bhadra.m vadatha, tarhi tasya phalamapi saadhu vaktavya.m, yadi ca paadapa.m asaadhu.m vadatha, tarhi tasya phalamapyasaadhu vaktavya.m; yata.h sviiyasviiyaphalena paadapa.h pariciiyate|


nabhomedinyo rluptayorapi mama vaak kadaapi na lopsyate|


tato heto rnuutanyaa.m kutvaa.m naviinadraak.saarasa.h nidhaatavyastenobhayasya rak.saa bhavati|


pitaryyahamasmi mayi ca yuuya.m stha, tathaaha.m yu.smaasvasmi tadapi tadaa j naasyatha|


mama yaasu "saakhaasu phalaani na bhavanti taa.h sa chinatti tathaa phalavatya.h "saakhaa yathaadhikaphalaani phalanti tadartha.m taa.h pari.skaroti|


aha.m draak.saalataasvaruupo yuuya nca "saakhaasvaruupo.h; yo jano mayi ti.s.thati yatra caaha.m ti.s.thaami, sa pracuuraphalai.h phalavaan bhavati, kintu maa.m vinaa yuuya.m kimapi karttu.m na "saknutha|


tadartha.m tva.m ya.m mahimaana.m mahyam adadaasta.m mahimaanam ahamapi tebhyo dattavaan|


tadaa yii"suruttara.m dattavaan tavaaha.m yathaarthatara.m vyaaharaami punarjanmani na sati kopi maanava ii"svarasya raajya.m dra.s.tu.m na "saknoti|


yii"suravaadiid yathaarthataram aha.m kathayaami manuje toyaatmabhyaa.m puna rna jaate sa ii"svarasya raajya.m prave.s.tu.m na "saknoti|


apara.m khrii.s.tena pariik.sitam aapilli.m mama namaskaara.m vadata, aari.s.tabuulasya parijanaa.m"sca mama namaskaara.m j naapayadhva.m|


apara.m mama j naati.m herodiyona.m mama namaskaara.m vadata, tathaa naarkisasya parivaaraa.naa.m madhye ye prabhumaa"sritaastaan mama namaskaara.m vadata|


apara nca khrii.s.tasya yii"so.h karmma.ni mama sahakaari.nau mama praa.narak.saartha nca svapraa.naan pa.niik.rtavantau yau pri.skillaakkilau tau mama namaskaara.m j naapayadhva.m|


apara nca prerite.su khyaatakiirttii madagre khrii.s.taa"sritau mama svajaatiiyau sahabandinau ca yaavaandraniikayuuniyau tau mama namaskaara.m j naapayadhva.m|


apara.m khrii.s.tasevaayaa.m mama sahakaari.nam uurbbaa.na.m mama priyatama.m staakhu nca mama namaskaara.m j naapayadhva.m|


kintu tadaa yasyaa vyavasthaayaa va"se aasmahi saamprata.m taa.m prati m.rtatvaad vaya.m tasyaa adhiinatvaat muktaa iti hetorii"svaro.asmaabhi.h puraatanalikhitaanusaaraat na sevitavya.h kintu naviinasvabhaavenaiva sevitavya.h


ye janaa.h khrii.s.ta.m yii"sum aa"sritya "saariirika.m naacaranta aatmikamaacaranti te.adhunaa da.n.daarhaa na bhavanti|


yuuya nca tasmaat khrii.s.te yii"sau sa.msthiti.m praaptavanta.h sa ii"svaraad yu.smaaka.m j naana.m pu.nya.m pavitratva.m mukti"sca jaataa|


baalyakaale.aha.m baala ivaabhaa.se baala ivaacintaya nca kintu yauvane jaate tatsarvva.m baalyaacara.na.m parityaktavaan|


ita"scaturda"savatsarebhya.h puurvva.m mayaa paricita eko janast.rtiiya.m svargamaniiyata, sa sa"sariire.na ni.h"sariire.na vaa tat sthaanamaniiyata tadaha.m na jaanaami kintvii"svaro jaanaati|


ato hetorita.h para.m ko.apyasmaabhi rjaatito na pratij naatavya.h|yadyapi puurvva.m khrii.s.to jaatito.asmaabhi.h pratij naatastathaapiidaanii.m jaatita.h puna rna pratij naayate|


yata.h ii"svara.h khrii.s.tam adhi.s.thaaya jagato janaanaam aagaa.msi te.saam .r.namiva na ga.nayan svena saarddha.m taan sa.mhitavaan sandhivaarttaam asmaasu samarpitavaa.m"sca|


yato vaya.m tena yad ii"svariiyapu.nya.m bhavaamastadartha.m paapena saha yasya j naateya.m naasiit sa eva tenaasmaaka.m vinimayena paapa.h k.rta.h|


ato yu.smanmadhye yihuudiyuunaanino rdaasasvatantrayo ryo.saapuru.sayo"sca ko.api vi"se.so naasti; sarvve yuuya.m khrii.s.te yii"saaveka eva|


khrii.s.te yii"sau tvakchedaatvakchedayo.h kimapi gu.na.m naasti kintu premnaa saphalo vi"svaasa eva gu.nayukta.h|


khrii.s.te yii"sau tvakchedaatvakchedayo.h kimapi gu.na.m naasti kintu naviinaa s.r.s.tireva gu.nayuktaa|


yato vaya.m tasya kaaryya.m praag ii"svare.na niruupitaabhi.h satkriyaabhi.h kaalayaapanaaya khrii.s.te yii"sau tena m.r.s.taa"sca|


yata.h sa sandhi.m vidhaaya tau dvau svasmin eka.m nutana.m maanava.m karttu.m


yuuya.m yii"sukhrii.s.tasyaikaika.m pavitrajana.m namaskuruta| mama sa"ngibhraataro yuu.smaan namaskurvvate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्