Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 5:14 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

14 vaya.m khrii.s.tasya premnaa samaak.r.syaamahe yata.h sarvve.saa.m vinimayena yadyeko jano.amriyata tarhi te sarvve m.rtaa ityaasmaabhi rbudhyate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 वयं ख्रीष्टस्य प्रेम्ना समाकृष्यामहे यतः सर्व्वेषां विनिमयेन यद्येको जनोऽम्रियत तर्हि ते सर्व्वे मृता इत्यास्माभि र्बुध्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 ৱযং খ্ৰীষ্টস্য প্ৰেম্না সমাকৃষ্যামহে যতঃ সৰ্ৱ্ৱেষাং ৱিনিমযেন যদ্যেকো জনোঽম্ৰিযত তৰ্হি তে সৰ্ৱ্ৱে মৃতা ইত্যাস্মাভি ৰ্বুধ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 ৱযং খ্রীষ্টস্য প্রেম্না সমাকৃষ্যামহে যতঃ সর্ৱ্ৱেষাং ৱিনিমযেন যদ্যেকো জনোঽম্রিযত তর্হি তে সর্ৱ্ৱে মৃতা ইত্যাস্মাভি র্বুধ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 ဝယံ ခြီၐ္ဋသျ ပြေမ္နာ သမာကၖၐျာမဟေ ယတး သရွွေၐာံ ဝိနိမယေန ယဒျေကော ဇနော'မြိယတ တရှိ တေ သရွွေ မၖတာ ဣတျာသ္မာဘိ ရ္ဗုဓျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 vayaM khrISTasya prEmnA samAkRSyAmahE yataH sarvvESAM vinimayEna yadyEkO janO'mriyata tarhi tE sarvvE mRtA ityAsmAbhi rbudhyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 5:14
43 अन्तरसन्दर्भाः  

ittha.m manujaputra.h sevyo bhavitu.m nahi, kintu sevitu.m bahuunaa.m paritraa.namuulyaartha.m svapraa.naan daatu ncaagata.h|


yato mama putroyam amriyata punarajiiviid haarita"sca labdhobhuut tatasta aananditum aarebhire|


kintu tavaaya.m bhraataa m.rta.h punarajiiviid haarita"sca bhuutvaa praaptobhuut, etasmaat kaara.naad utsavaanandau karttum ucitamasmaakam|


tau saadhayitvaavadataa.m sahaavaabhyaa.m ti.s.tha dine gate sati raatrirabhuut; tata.h sa taabhyaa.m saarddha.m sthaatu.m g.rha.m yayau|


pare.ahani yohan svanika.tamaagacchanta.m yi"su.m vilokya praavocat jagata.h paapamocakam ii"svarasya me.sa"saavaka.m pa"syata|


tadaa yii"su.h kathitavaan ahameva utthaapayitaa jiivayitaa ca ya.h ka"scana mayi vi"svasiti sa m.rtvaapi jiivi.syati;


aha.m yu.smaanatiyathaartha.m vadaami yadaa m.rtaa ii"svaraputrasya ninaada.m "sro.syanti ye ca "sro.syanti te sajiivaa bhavi.syanti samaya etaad.r"sa aayaati varam idaaniimapyupati.s.thati|


siilatiimathiyayo rmaakidaniyaade"saat sametayo.h sato.h paula uttaptamanaa bhuutvaa yii"surii"svare.naabhi.sikto bhavatiiti pramaa.na.m yihuudiiyaanaa.m samiipe praadaat|


kintvetaad.rgaacaaribhyo ya.m da.n.dam ii"svaro ni"scinoti sa yathaartha iti vaya.m jaaniima.h|


kintu paapakarmma.no yaad.r"so bhaavastaad.rg daanakarmma.no bhaavo na bhavati yata ekasya janasyaaparaadhena yadi bahuunaa.m mara.nam agha.tata tathaapii"svaraanugrahastadanugrahamuulaka.m daana ncaikena janenaarthaad yii"sunaa khrii.s.tena bahu.su baahulyaatibaahulyena phalati|


apara.m sva.m svam a"ngam adharmmasyaastra.m k.rtvaa paapasevaayaa.m na samarpayata, kintu "sma"saanaad utthitaaniva svaan ii"svare samarpayata svaanya"ngaani ca dharmmaastrasvaruupaa.nii"svaram uddi"sya samarpayata|


vaya.m yat paapasya daasaa.h puna rna bhavaamastadartham asmaaka.m paaparuupa"sariirasya vinaa"saartham asmaaka.m puraatanapuru.sastena saaka.m kru"se.ahanyateti vaya.m jaaniima.h|


yadi ka"scid yii"sukhrii.s.te na priiyate tarhi sa "saapagrasto bhavet prabhuraayaati|


praa.nii manu.sya ii"svariiyaatmana.h "sik.saa.m na g.rhlaati yata aatmikavicaare.na saa vicaaryyeti heto.h sa taa.m pralaapamiva manyate boddhu nca na "saknoti|


ak.sarai rvilikhitapaa.saa.naruupi.nii yaa m.rtyo.h sevaa saa yadiid.rk tejasvinii jaataa yattasyaacirasthaayinastejasa.h kaara.naat muusaso mukham israayeliiyalokai.h sa.mdra.s.tu.m naa"sakyata,


da.n.dajanikaa sevaa yadi tejoyuktaa bhavet tarhi pu.nyajanikaa sevaa tato.adhika.m bahutejoyuktaa bhavi.syati|


khrii.s.tena saarddha.m kru"se hato.asmi tathaapi jiivaami kintvaha.m jiivaamiiti nahi khrii.s.ta eva madanta rjiivati| saamprata.m sa"sariire.na mayaa yajjiivita.m dhaaryyate tat mama dayaakaari.ni madartha.m sviiyapraa.natyaagini ce"svaraputre vi"svasataa mayaa dhaaryyate|


ye kecit prabhau yii"sukhrii.s.te.ak.saya.m prema kurvvanti taan prati prasaado bhuuyaat| tathaastu|


sa ca yu.smaan aparaadhai.h "saariirikaatvakchedena ca m.rtaan d.r.s.tvaa tena saarddha.m jiivitavaan yu.smaaka.m sarvvaan aparaadhaan k.samitavaan,


yato yuuya.m m.rtavanto yu.smaaka.m jiivita nca khrii.s.tena saarddham ii"svare guptam asti|


sa naraavataara.h khrii.s.to yii"su rvidyate ya.h sarvve.saa.m mukte rmuulyam aatmadaana.m k.rtavaan| etena yena pramaa.nenopayukte samaye prakaa"sitavya.m,


kintu yaa vidhavaa sukhabhogaasaktaa saa jiivatyapi m.rtaa bhavati|


yata.h puurvva.m vayamapi nirbbodhaa anaaj naagraahi.no bhraantaa naanaabhilaa.saa.naa.m sukhaanaa nca daaseyaa du.s.tatver.syaacaari.no gh.r.nitaa.h paraspara.m dve.si.na"scaabhavaama.h|


tathaapi divyaduutaga.nebhyo ya.h ki ncin nyuuniik.rto.abhavat ta.m yii"su.m m.rtyubhogahetostejogauravaruupe.na kirii.tena vibhuu.sita.m pa"syaama.h, yata ii"svarasyaanugrahaat sa sarvve.saa.m k.rte m.rtyum asvadata|


yato yu.smaabhi.h pavitralokaanaa.m ya upakaaro .akaari kriyate ca tene"svarasya naamne prakaa"sita.m prema "srama nca vismarttum ii"svaro.anyaayakaarii na bhavati|


yuuya.m ta.m khrii.s.tam ad.r.s.tvaapi tasmin priiyadhve saamprata.m ta.m na pa"syanto.api tasmin vi"svasanto .anirvvacaniiyena prabhaavayuktena caanandena praphullaa bhavatha,


vayam ii"svaraat jaataa.h kintu k.rtsna.h sa.msaara.h paapaatmano va"sa.m gato .astiiti jaaniima.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्