Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 4:6 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

6 ya ii"svaro madhyetimira.m prabhaa.m diipanaayaadi"sat sa yii"sukhrii.s.tasyaasya ii"svariiyatejaso j naanaprabhaayaa udayaartham asmaakam anta.hkara.ne.su diipitavaan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 य ईश्वरो मध्येतिमिरं प्रभां दीपनायादिशत् स यीशुख्रीष्टस्यास्य ईश्वरीयतेजसो ज्ञानप्रभाया उदयार्थम् अस्माकम् अन्तःकरणेषु दीपितवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 য ঈশ্ৱৰো মধ্যেতিমিৰং প্ৰভাং দীপনাযাদিশৎ স যীশুখ্ৰীষ্টস্যাস্য ঈশ্ৱৰীযতেজসো জ্ঞানপ্ৰভাযা উদযাৰ্থম্ অস্মাকম্ অন্তঃকৰণেষু দীপিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 য ঈশ্ৱরো মধ্যেতিমিরং প্রভাং দীপনাযাদিশৎ স যীশুখ্রীষ্টস্যাস্য ঈশ্ৱরীযতেজসো জ্ঞানপ্রভাযা উদযার্থম্ অস্মাকম্ অন্তঃকরণেষু দীপিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 ယ ဤၑွရော မဓျေတိမိရံ ပြဘာံ ဒီပနာယာဒိၑတ် သ ယီၑုခြီၐ္ဋသျာသျ ဤၑွရီယတေဇသော ဇ္ဉာနပြဘာယာ ဥဒယာရ္ထမ် အသ္မာကမ် အန္တးကရဏေၐု ဒီပိတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 ya IzvarO madhyEtimiraM prabhAM dIpanAyAdizat sa yIzukhrISTasyAsya IzvarIyatEjasO jnjAnaprabhAyA udayArtham asmAkam antaHkaraNESu dIpitavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 4:6
35 अन्तरसन्दर्भाः  

pitraa sarvvaa.ni mayi samarpitaani pitara.m vinaa kopi putra.m na jaanaati ki nca putra.m vinaa yasmai janaaya putrasta.m prakaa"sitavaan ta nca vinaa kopi pitara.m na jaanaati|


sa vaado manu.syaruupe.naavatiiryya satyataanugrahaabhyaa.m paripuur.na.h san saardham asmaabhi rnyavasat tata.h pituradvitiiyaputrasya yogyo yo mahimaa ta.m mahimaana.m tasyaapa"syaama|


tadaa yii"suravaadiit, yadi vi"svasi.si tarhii"svarasya mahimaprakaa"sa.m drak.syasi kathaamimaa.m ki.m tubhya.m naakathaya.m?


yi"sayiyo yadaa yii"so rmahimaana.m vilokya tasmin kathaamakathayat tadaa bhavi.syadvaakyam iid.r"sa.m prakaa"sayat|


yathaa te mayi vi"svasya pavitriik.rtaanaa.m madhye bhaaga.m praapnuvanti tadabhipraaye.na te.saa.m j naanacak.suu.m.si prasannaani karttu.m tathaandhakaaraad diipti.m prati "saitaanaadhikaaraacca ii"svara.m prati matii.h paraavarttayitu.m te.saa.m samiipa.m tvaa.m pre.syaami|


ekasmai tenaatmanaa j naanavaakya.m diiyate, anyasmai tenaivaatmanaadi.s.ta.m vidyaavaakyam,


yasya yo do.so yu.smaabhi.h k.samyate tasya sa do.so mayaapi k.samyate ya"sca do.so mayaa k.samyate sa yu.smaaka.m k.rte khrii.s.tasya saak.saat k.samyate|


vaya nca sarvve.anaacchaaditenaasyena prabhostejasa.h pratibimba.m g.rhlanta aatmasvaruupe.na prabhunaa ruupaantariik.rtaa varddhamaanatejoyuktaa.m taameva pratimuurtti.m praapnuma.h|


yata ii"svarasya pratimuurtti rya.h khrii.s.tastasya tejasa.h susa.mvaadasya prabhaa yat taan na diipayet tadartham iha lokasya devo.avi"svaasinaa.m j naananayanam andhiik.rtavaan etasyodaahara.na.m te bhavanti|


asmaaka.m prabho ryii"sukhrii.s.tasya taato ya.h prabhaavaakara ii"svara.h sa svakiiyatattvaj naanaaya yu.smabhya.m j naanajanakam prakaa"sitavaakyabodhaka ncaatmaana.m deyaat|


yu.smaaka.m j naanacak.suu.m.si ca diiptiyuktaani k.rtvaa tasyaahvaana.m kiid.r"syaa pratyaa"sayaa sambalita.m pavitralokaanaa.m madhye tena datto.adhikaara.h kiid.r"sa.h prabhaavanidhi rvi"svaasi.su caasmaasu prakaa"samaanasya


puurvva.m yuuyam andhakaarasvaruupaa aadhva.m kintvidaanii.m prabhunaa diiptisvaruupaa bhavatha tasmaad diipte.h santaanaa iva samaacarata|


sa ii"svararuupii san svakiiyaam ii"svaratulyataa.m "slaaghaaspada.m naamanyata,


sa caad.r"syasye"svarasya pratimuurti.h k.rtsnaayaa.h s.r.s.teraadikarttaa ca|


ya ii"svara.h sviiyaraajyaaya vibhavaaya ca yu.smaan aahuutavaan tadupayuktaacara.naaya yu.smaan pravarttitavanta"sceti yuuya.m jaaniitha|


sa putrastasya prabhaavasya pratibimbastasya tattvasya muurtti"scaasti sviiya"saktivaakyena sarvva.m dhatte ca svapraa.nairasmaaka.m paapamaarjjana.m k.rtvaa uurddhvasthaane mahaamahimno dak.si.napaar"sve samupavi.s.tavaan|


ya ekak.rtvo diiptimayaa bhuutvaa svargiiyavararasam aasvaditavanta.h pavitrasyaatmano.a.m"sino jaataa


tatastai rvi.sayaiste yanna svaan kintvasmaan upakurvvantyetat te.saa.m nika.te praakaa"syata| yaa.m"sca taan vi.sayaan divyaduutaa apyavanata"siraso niriik.situm abhila.santi te vi.sayaa.h saamprata.m svargaat pre.sitasya pavitrasyaatmana.h sahaayyaad yu.smatsamiipe susa.mvaadapracaarayit.rbhi.h praakaa"syanta|


kintu yuuya.m yenaandhakaaramadhyaat svakiiyaa"scaryyadiiptimadhyam aahuutaastasya gu.naan prakaa"sayitum abhirucito va.m"so raajakiiyo yaajakavarga.h pavitraa jaatiradhikarttavyaa.h prajaa"sca jaataa.h|


aparam asmatsamiipe d.r.dhatara.m bhavi.syadvaakya.m vidyate yuuya nca yadi dinaarambha.m yu.smanmana.hsu prabhaatiiyanak.satrasyodaya nca yaavat timiramaye sthaane jvalanta.m pradiipamiva tad vaakya.m sammanyadhve tarhi bhadra.m kari.syatha|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्