2 कुरिन्थियों 4:13 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script13 vi"svaasakaara.naadeva samabhaa.si mayaa vaca.h| iti yathaa "saastre likhita.m tathaivaasmaabhirapi vi"svaasajanakam aatmaana.m praapya vi"svaasa.h kriyate tasmaacca vacaa.msi bhaa.syante| अध्यायं द्रष्टव्यम्अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari13 विश्वासकारणादेव समभाषि मया वचः। इति यथा शास्त्रे लिखितं तथैवास्माभिरपि विश्वासजनकम् आत्मानं प्राप्य विश्वासः क्रियते तस्माच्च वचांसि भाष्यन्ते। अध्यायं द्रष्टव्यम्সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script13 ৱিশ্ৱাসকাৰণাদেৱ সমভাষি মযা ৱচঃ| ইতি যথা শাস্ত্ৰে লিখিতং তথৈৱাস্মাভিৰপি ৱিশ্ৱাসজনকম্ আত্মানং প্ৰাপ্য ৱিশ্ৱাসঃ ক্ৰিযতে তস্মাচ্চ ৱচাংসি ভাষ্যন্তে| अध्यायं द्रष्टव्यम्সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script13 ৱিশ্ৱাসকারণাদেৱ সমভাষি মযা ৱচঃ| ইতি যথা শাস্ত্রে লিখিতং তথৈৱাস্মাভিরপি ৱিশ্ৱাসজনকম্ আত্মানং প্রাপ্য ৱিশ্ৱাসঃ ক্রিযতে তস্মাচ্চ ৱচাংসি ভাষ্যন্তে| अध्यायं द्रष्टव्यम्သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script13 ဝိၑွာသကာရဏာဒေဝ သမဘာၐိ မယာ ဝစး၊ ဣတိ ယထာ ၑာသ္တြေ လိခိတံ တထဲဝါသ္မာဘိရပိ ဝိၑွာသဇနကမ် အာတ္မာနံ ပြာပျ ဝိၑွာသး ကြိယတေ တသ္မာစ္စ ဝစာံသိ ဘာၐျန္တေ၊ अध्यायं द्रष्टव्यम्satyavEdaH| Sanskrit Bible (NT) in Cologne Script13 vizvAsakAraNAdEva samabhASi mayA vacaH| iti yathA zAstrE likhitaM tathaivAsmAbhirapi vizvAsajanakam AtmAnaM prApya vizvAsaH kriyatE tasmAcca vacAMsi bhASyantE| अध्यायं द्रष्टव्यम् |