Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 4:12 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

12 ittha.m vaya.m m.rtyaakraantaa yuuya nca jiivanaakraantaa.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 इत्थं वयं मृत्याक्रान्ता यूयञ्च जीवनाक्रान्ताः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 ইত্থং ৱযং মৃত্যাক্ৰান্তা যূযঞ্চ জীৱনাক্ৰান্তাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 ইত্থং ৱযং মৃত্যাক্রান্তা যূযঞ্চ জীৱনাক্রান্তাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 ဣတ္ထံ ဝယံ မၖတျာကြာန္တာ ယူယဉ္စ ဇီဝနာကြာန္တား၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 itthaM vayaM mRtyAkrAntA yUyanjca jIvanAkrAntAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 4:12
9 अन्तरसन्दर्भाः  

tathaapi ta.m kle"samaha.m t.r.naaya na manye; ii"svarasyaanugrahavi.sayakasya susa.mvaadasya pramaa.na.m daatu.m, prabho ryii"so.h sakaa"saada yasyaa.h sevaayaa.h bhaara.m praapnava.m taa.m sevaa.m saadhayitu.m saananda.m svamaarga.m samaapayituु nca nijapraa.naanapi priyaan na manye|


khrii.s.tasya k.rte vaya.m muu.dhaa.h kintu yuuya.m khrii.s.tena j naanina.h, vaya.m durbbalaa yuuya nca sabalaa.h, yuuya.m sammaanitaa vaya ncaapamaanitaa.h|


apara nca yu.smaasu bahu priiyamaa.no.apyaha.m yadi yu.smatto.alpa.m prama labhe tathaapi yu.smaaka.m praa.narak.saartha.m saananda.m bahu vyaya.m sarvvavyaya nca kari.syaami|


vaya.m yadaa durbbalaa bhavaamastadaa yu.smaan sabalaan d.r.s.tvaanandaamo yu.smaaka.m siddhatva.m praarthayaamahe ca|


yii"so rjiivana.m yad asmaaka.m marttyadehe prakaa"seta tadartha.m jiivanto vaya.m yii"so.h k.rte nitya.m m.rtyau samarpyaamahe|


vi"svaasakaara.naadeva samabhaa.si mayaa vaca.h| iti yathaa "saastre likhita.m tathaivaasmaabhirapi vi"svaasajanakam aatmaana.m praapya vi"svaasa.h kriyate tasmaacca vacaa.msi bhaa.syante|


yu.smaaka.m vi"svaasaarthakaaya balidaanaaya sevanaaya ca yadyapyaha.m niveditavyo bhaveya.m tathaapi tenaanandaami sarvve.saa.m yu.smaakam aanandasyaa.m"sii bhavaami ca|


yato mama sevane yu.smaaka.m tru.ti.m puurayitu.m sa praa.naan pa.niik.rtya khrii.s.tasya kaaryyaartha.m m.rtapraaye.abhavat|


asmaaka.m k.rte sa svapraa.naa.mstyaktavaan ityanena vaya.m premnastattvam avagataa.h, apara.m bhraat.r.naa.m k.rte .asmaabhirapi praa.naastyaktavyaa.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्