Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 4:10 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

10 asmaaka.m "sariire khrii.s.tasya jiivana.m yat prakaa"seta tadartha.m tasmin "sariire yii"so rmara.namapi dhaarayaama.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 अस्माकं शरीरे ख्रीष्टस्य जीवनं यत् प्रकाशेत तदर्थं तस्मिन् शरीरे यीशो र्मरणमपि धारयामः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 অস্মাকং শৰীৰে খ্ৰীষ্টস্য জীৱনং যৎ প্ৰকাশেত তদৰ্থং তস্মিন্ শৰীৰে যীশো ৰ্মৰণমপি ধাৰযামঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 অস্মাকং শরীরে খ্রীষ্টস্য জীৱনং যৎ প্রকাশেত তদর্থং তস্মিন্ শরীরে যীশো র্মরণমপি ধারযামঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 အသ္မာကံ ၑရီရေ ခြီၐ္ဋသျ ဇီဝနံ ယတ် ပြကာၑေတ တဒရ္ထံ တသ္မိန် ၑရီရေ ယီၑော ရ္မရဏမပိ ဓာရယာမး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 asmAkaM zarIrE khrISTasya jIvanaM yat prakAzEta tadarthaM tasmin zarIrE yIzO rmaraNamapi dhArayAmaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 4:10
17 अन्तरसन्दर्भाः  

kiyatkaalarat param asya jagato lokaa maa.m puna rna drak.syanti kintu yuuya.m drak.syatha;aha.m jiivi.syaami tasmaat kaara.naad yuuyamapi jiivi.syatha|


apara.m vaya.m yadi tena sa.myuktaa.h santa.h sa iva mara.nabhaagino jaataastarhi sa ivotthaanabhaagino.api bhavi.syaama.h|


ataeva yadi vaya.m khrii.s.tena saarddham ahanyaamahi tarhi punarapi tena sahitaa jiivi.syaama ityatraasmaaka.m vi"svaaso vidyate|


kintu likhitam aaste, yathaa, vaya.m tava nimitta.m smo m.rtyuvaktre.akhila.m dina.m| balirdeyo yathaa me.so vaya.m ga.nyaamahe tathaa|


yata.h khrii.s.tasya kle"saa yadvad baahulyenaasmaasu varttante tadvad vaya.m khrii.s.tena bahusaantvanaa.dhyaa api bhavaama.h|


ato vaya.m sve.su na vi"svasya m.rtalokaanaam utthaapayitarii"svare yad vi"svaasa.m kurmmastadartham asmaabhi.h praa.nada.n.do bhoktavya iti svamanasi ni"scita.m|


yadyapi sa durbbalatayaa kru"sa aaropyata tathaapii"svariiya"saktayaa jiivati; vayamapi tasmin durbbalaa bhavaama.h, tathaapi yu.smaan prati prakaa"sitaye"svariiya"saktyaa tena saha jiivi.syaama.h|


yii"so rjiivana.m yad asmaaka.m marttyadehe prakaa"seta tadartha.m jiivanto vaya.m yii"so.h k.rte nitya.m m.rtyau samarpyaamahe|


ita.h para.m ko.api maa.m na kli"snaatu yasmaad aha.m svagaatre prabho ryii"sukhrii.s.tasya cihnaani dhaaraye|


tasya susa.mvaadasyaika.h paricaarako yo.aha.m paula.h so.aham idaaniim aanandena yu.smadartha.m du.hkhaani sahe khrii.s.tasya kle"sabhogasya yo.m"so.apuur.nastameva tasya tano.h samite.h k.rte sva"sariire puurayaami ca|


aparam e.saa bhaaratii satyaa yadi vaya.m tena saarddha.m mriyaamahe tarhi tena saarddha.m jiivivyaama.h, yadi ca kle"sa.m sahaamahe tarhi tena saarddha.m raajatvamapi kari.syaamahe|


kintu khrii.s.tena kle"saanaa.m sahabhaagitvaad aanandata tena tasya prataapaprakaa"se.apyaananandena praphullaa bhavi.syatha|


yadi khrii.s.tasya naamahetunaa yu.smaaka.m nindaa bhavati tarhi yuuya.m dhanyaa yato gauravadaayaka ii"svarasyaatmaa yu.smaasvadhiti.s.thati te.saa.m madhye sa nindyate kintu yu.smanmadhye pra"sa.msyate|


ta.m d.r.s.tvaaha.m m.rtakalpastaccara.ne patitastata.h svadak.si.nakara.m mayi nidhaaya tenoktam maa bhai.sii.h; aham aadiranta"sca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्