2 कुरिन्थियों 3:9 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script9 da.n.dajanikaa sevaa yadi tejoyuktaa bhavet tarhi pu.nyajanikaa sevaa tato.adhika.m bahutejoyuktaa bhavi.syati| अध्यायं द्रष्टव्यम्अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari9 दण्डजनिका सेवा यदि तेजोयुक्ता भवेत् तर्हि पुण्यजनिका सेवा ततोऽधिकं बहुतेजोयुक्ता भविष्यति। अध्यायं द्रष्टव्यम्সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script9 দণ্ডজনিকা সেৱা যদি তেজোযুক্তা ভৱেৎ তৰ্হি পুণ্যজনিকা সেৱা ততোঽধিকং বহুতেজোযুক্তা ভৱিষ্যতি| अध्यायं द्रष्टव्यम्সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script9 দণ্ডজনিকা সেৱা যদি তেজোযুক্তা ভৱেৎ তর্হি পুণ্যজনিকা সেৱা ততোঽধিকং বহুতেজোযুক্তা ভৱিষ্যতি| अध्यायं द्रष्टव्यम्သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script9 ဒဏ္ဍဇနိကာ သေဝါ ယဒိ တေဇောယုက္တာ ဘဝေတ် တရှိ ပုဏျဇနိကာ သေဝါ တတော'ဓိကံ ဗဟုတေဇောယုက္တာ ဘဝိၐျတိ၊ अध्यायं द्रष्टव्यम्satyavEdaH| Sanskrit Bible (NT) in Cologne Script9 daNPajanikA sEvA yadi tEjOyuktA bhavEt tarhi puNyajanikA sEvA tatO'dhikaM bahutEjOyuktA bhaviSyati| अध्यायं द्रष्टव्यम् |
yato hetoraha.m yat khrii.s.ta.m labheya vyavasthaato jaata.m svakiiyapu.nya nca na dhaarayan kintu khrii.s.te vi"svasanaat labhya.m yat pu.nyam ii"svare.na vi"svaasa.m d.r.s.tvaa diiyate tadeva dhaarayan yat khrii.s.te vidyeya tadartha.m tasyaanurodhaat sarvve.saa.m k.sati.m sviik.rtya taani sarvvaa.nyavakaraaniva manye|