Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 2:2 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

2 yasmaad aha.m yadi yu.smaan "sokayuktaan karomi tarhi mayaa ya.h "sokayuktiik.rtasta.m vinaa kenaapare.naaha.m har.sayi.sye?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 यस्माद् अहं यदि युष्मान् शोकयुक्तान् करोमि तर्हि मया यः शोकयुक्तीकृतस्तं विना केनापरेणाहं हर्षयिष्ये?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 যস্মাদ্ অহং যদি যুষ্মান্ শোকযুক্তান্ কৰোমি তৰ্হি মযা যঃ শোকযুক্তীকৃতস্তং ৱিনা কেনাপৰেণাহং হৰ্ষযিষ্যে?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 যস্মাদ্ অহং যদি যুষ্মান্ শোকযুক্তান্ করোমি তর্হি মযা যঃ শোকযুক্তীকৃতস্তং ৱিনা কেনাপরেণাহং হর্ষযিষ্যে?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 ယသ္မာဒ် အဟံ ယဒိ ယုၐ္မာန် ၑောကယုက္တာန် ကရောမိ တရှိ မယာ ယး ၑောကယုက္တီကၖတသ္တံ ဝိနာ ကေနာပရေဏာဟံ ဟရ္ၐယိၐျေ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 yasmAd ahaM yadi yuSmAn zOkayuktAn karOmi tarhi mayA yaH zOkayuktIkRtastaM vinA kEnAparENAhaM harSayiSyE?

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 2:2
6 अन्तरसन्दर्भाः  

etaa.m vaaca.m "srutvaa sa yuvaa sviiyabahusampatte rvi.sa.na.h san calitavaan|


ye janaa aanandanti tai.h saarddham aanandata ye ca rudanti tai.h saha rudita|


tasmaad ekasyaa"ngasya pii.daayaa.m jaataayaa.m sarvvaa.nya"ngaani tena saha pii.dyante, ekasya samaadare jaate ca sarvvaa.ni tena saha sa.mh.r.syanti|


yuuyamita.h puurvvamapyasmaan a.m"sato g.rhiitavanta.h, yata.h prabho ryii"sukhrii.s.tasya dine yadvad yu.smaasvasmaaka.m "slaaghaa tadvad asmaasu yu.smaakamapi "slaaghaa bhavi.syati|


yenaaha.m na durbbaliibhavaami taad.r"sa.m daurbbalya.m ka.h paapnoti?


aha.m patre.na yu.smaan "sokayuktaan k.rtavaan ityasmaad anvatapye kintvadhunaa naanutapye| tena patre.na yuuya.m k.sa.namaatra.m "sokayuktiibhuutaa iti mayaa d.r"syate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्