Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 2:13 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

13 satyapi svabhraatustiitasyaavidyamaanatvaat madiiyaatmana.h kaapi "saanti rna babhuuva, tasmaad aha.m taan visarjjana.m yaacitvaa maakidaniyaade"sa.m gantu.m prasthaanam akarava.m|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 सत्यपि स्वभ्रातुस्तीतस्याविद्यमानत्वात् मदीयात्मनः कापि शान्ति र्न बभूव, तस्माद् अहं तान् विसर्ज्जनं याचित्वा माकिदनियादेशं गन्तुं प्रस्थानम् अकरवं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 সত্যপি স্ৱভ্ৰাতুস্তীতস্যাৱিদ্যমানৎৱাৎ মদীযাত্মনঃ কাপি শান্তি ৰ্ন বভূৱ, তস্মাদ্ অহং তান্ ৱিসৰ্জ্জনং যাচিৎৱা মাকিদনিযাদেশং গন্তুং প্ৰস্থানম্ অকৰৱং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 সত্যপি স্ৱভ্রাতুস্তীতস্যাৱিদ্যমানৎৱাৎ মদীযাত্মনঃ কাপি শান্তি র্ন বভূৱ, তস্মাদ্ অহং তান্ ৱিসর্জ্জনং যাচিৎৱা মাকিদনিযাদেশং গন্তুং প্রস্থানম্ অকরৱং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 သတျပိ သွဘြာတုသ္တီတသျာဝိဒျမာနတွာတ် မဒီယာတ္မနး ကာပိ ၑာန္တိ ရ္န ဗဘူဝ, တသ္မာဒ် အဟံ တာန် ဝိသရ္ဇ္ဇနံ ယာစိတွာ မာကိဒနိယာဒေၑံ ဂန္တုံ ပြသ္ထာနမ် အကရဝံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 satyapi svabhrAtustItasyAvidyamAnatvAt madIyAtmanaH kApi zAnti rna babhUva, tasmAd ahaM tAn visarjjanaM yAcitvA mAkidaniyAdEzaM gantuM prasthAnam akaravaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 2:13
16 अन्तरसन्दर्भाः  

tadaa sa sarvvaan vis.rjya praarthayitu.m parvvata.m gata.h|


tata.h paraspara.m vis.r.s.taa.h santo vaya.m pota.m gataaste tu svasvag.rha.m pratyaagatavanta.h|


yato yiruu"saalamasthapavitralokaanaa.m madhye ye daridraa arthavi"sraa.nanena taanupakarttu.m maakidaniyaade"siiyaa aakhaayaade"siiyaa"sca lokaa aicchan|


aha.m tiita.m viniiya tena saarddha.m bhraatarameka.m pre.sitavaan yu.smattastiitena kim artho labdha.h? ekasmin bhaava ekasya padacihne.su caavaa.m ki.m na caritavantau?


uktakaara.naad vaya.m saantvanaa.m praaptaa.h; taa nca saantvanaa.m vinaavaro mahaahlaadastiitasyaahlaadaadasmaabhi rlabdha.h, yatastasyaatmaa sarvvai ryu.smaabhist.rpta.h|


puurvva.m tasya samiipe.aha.m yu.smaabhiryad a"slaaghe tena naalajje kintu vaya.m yadvad yu.smaan prati satyabhaavena sakalam abhaa.saamahi tadvat tiitasya samiipe.asmaaka.m "slaaghanamapi satya.m jaata.m|


yu.smaaka.m hitaaya tiitasya manasi ya ii"svara imam udyoga.m janitavaan sa dhanyo bhavatu|


yadi ka"scit tiitasya tattva.m jij naasate tarhi sa mama sahabhaagii yu.smanmadhye sahakaarii ca, aparayo rbhraatrostattva.m vaa yadi jij naasate tarhi tau samitiinaa.m duutau khrii.s.tasya pratibimbau ceti tena j naayataa.m|


ato hetostva.m yathaarabdhavaan tathaiva karinthinaa.m madhye.api tad daanagraha.na.m saadhayeti yu.smaan adhi vaya.m tiita.m praarthayaamahi|


anantara.m caturda"sasu vatsare.su gate.svaha.m bar.nabbaa saha yiruu"saalamanagara.m punaragaccha.m, tadaano.m tiitamapi svasa"nginam akarava.m|


tato mama sahacarastiito yadyapi yuunaaniiya aasiit tathaapi tasya tvakchedo.apyaava"syako na babhuuva|


yato diimaa aihikasa.msaaram iihamaano maa.m parityajya thi.salaniikii.m gatavaan tathaa krii.ski rgaalaatiyaa.m gatavaan tiita"sca daalmaatiyaa.m gatavaan|


mama traaturii"svarasyaaj nayaa ca tasya gho.sa.na.m mayi samarpitam abhuut| asmaaka.m taata ii"svara.h paritraataa prabhu ryii"sukhrii.s.ta"sca tubhyam anugraha.m dayaa.m "saanti nca vitaratu|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्