2 कुरिन्थियों 13:11 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script11 he bhraatara.h, "se.se vadaami yuuyam aanandata siddhaa bhavata paraspara.m prabodhayata, ekamanaso bhavata pra.nayabhaavam aacarata| prema"saantyoraakara ii"svaro yu.smaaka.m sahaayo bhuuyaat| अध्यायं द्रष्टव्यम्अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari11 हे भ्रातरः, शेषे वदामि यूयम् आनन्दत सिद्धा भवत परस्परं प्रबोधयत, एकमनसो भवत प्रणयभावम् आचरत। प्रेमशान्त्योराकर ईश्वरो युष्माकं सहायो भूयात्। अध्यायं द्रष्टव्यम्সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script11 হে ভ্ৰাতৰঃ, শেষে ৱদামি যূযম্ আনন্দত সিদ্ধা ভৱত পৰস্পৰং প্ৰবোধযত, একমনসো ভৱত প্ৰণযভাৱম্ আচৰত| প্ৰেমশান্ত্যোৰাকৰ ঈশ্ৱৰো যুষ্মাকং সহাযো ভূযাৎ| अध्यायं द्रष्टव्यम्সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script11 হে ভ্রাতরঃ, শেষে ৱদামি যূযম্ আনন্দত সিদ্ধা ভৱত পরস্পরং প্রবোধযত, একমনসো ভৱত প্রণযভাৱম্ আচরত| প্রেমশান্ত্যোরাকর ঈশ্ৱরো যুষ্মাকং সহাযো ভূযাৎ| अध्यायं द्रष्टव्यम्သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script11 ဟေ ဘြာတရး, ၑေၐေ ဝဒါမိ ယူယမ် အာနန္ဒတ သိဒ္ဓါ ဘဝတ ပရသ္ပရံ ပြဗောဓယတ, ဧကမနသော ဘဝတ ပြဏယဘာဝမ် အာစရတ၊ ပြေမၑာန္တျောရာကရ ဤၑွရော ယုၐ္မာကံ သဟာယော ဘူယာတ်၊ अध्यायं द्रष्टव्यम्satyavEdaH| Sanskrit Bible (NT) in Cologne Script11 hE bhrAtaraH, zESE vadAmi yUyam Anandata siddhA bhavata parasparaM prabOdhayata, EkamanasO bhavata praNayabhAvam Acarata| prEmazAntyOrAkara IzvarO yuSmAkaM sahAyO bhUyAt| अध्यायं द्रष्टव्यम् |
yuuya.m saavadhaanaa bhuutvaa khrii.s.tasya susa.mvaadasyopayuktam aacaara.m kurudhva.m yato.aha.m yu.smaan upaagatya saak.saat kurvvan ki.m vaa duure ti.s.than yu.smaaka.m yaa.m vaarttaa.m "srotum icchaami seya.m yuuyam ekaatmaanasti.s.thatha, ekamanasaa susa.mvaadasambandhiiyavi"svaasasya pak.se yatadhve, vipak.sai"sca kenaapi prakaare.na na vyaakuliikriyadhva iti|