Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 13:10 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

10 ato heto.h prabhu ryu.smaaka.m vinaa"saaya nahi kintu ni.s.thaayai yat saamarthyam asmabhya.m dattavaan tena yad upasthitikaale kaa.thinya.m mayaacaritavya.m na bhavet tadartham anupasthitena mayaa sarvvaa.nyetaani likhyante|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 अतो हेतोः प्रभु र्युष्माकं विनाशाय नहि किन्तु निष्ठायै यत् सामर्थ्यम् अस्मभ्यं दत्तवान् तेन यद् उपस्थितिकाले काठिन्यं मयाचरितव्यं न भवेत् तदर्थम् अनुपस्थितेन मया सर्व्वाण्येतानि लिख्यन्ते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 অতো হেতোঃ প্ৰভু ৰ্যুষ্মাকং ৱিনাশায নহি কিন্তু নিষ্ঠাযৈ যৎ সামৰ্থ্যম্ অস্মভ্যং দত্তৱান্ তেন যদ্ উপস্থিতিকালে কাঠিন্যং মযাচৰিতৱ্যং ন ভৱেৎ তদৰ্থম্ অনুপস্থিতেন মযা সৰ্ৱ্ৱাণ্যেতানি লিখ্যন্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 অতো হেতোঃ প্রভু র্যুষ্মাকং ৱিনাশায নহি কিন্তু নিষ্ঠাযৈ যৎ সামর্থ্যম্ অস্মভ্যং দত্তৱান্ তেন যদ্ উপস্থিতিকালে কাঠিন্যং মযাচরিতৱ্যং ন ভৱেৎ তদর্থম্ অনুপস্থিতেন মযা সর্ৱ্ৱাণ্যেতানি লিখ্যন্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 အတော ဟေတေား ပြဘု ရျုၐ္မာကံ ဝိနာၑာယ နဟိ ကိန္တု နိၐ္ဌာယဲ ယတ် သာမရ္ထျမ် အသ္မဘျံ ဒတ္တဝါန် တေန ယဒ် ဥပသ္ထိတိကာလေ ကာဌိနျံ မယာစရိတဝျံ န ဘဝေတ် တဒရ္ထမ် အနုပသ္ထိတေန မယာ သရွွာဏျေတာနိ လိချန္တေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 atO hEtOH prabhu ryuSmAkaM vinAzAya nahi kintu niSThAyai yat sAmarthyam asmabhyaM dattavAn tEna yad upasthitikAlE kAThinyaM mayAcaritavyaM na bhavEt tadartham anupasthitEna mayA sarvvANyEtAni likhyantE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 13:10
11 अन्तरसन्दर्भाः  

yu.smaaka.m kaa vaa nchaa? yu.smatsamiipe mayaa ki.m da.n.dapaa.ninaa gantavyamuta premanamrataatmayuktena vaa?


asmatprabho ryii"sukhrii.s.tasya naamnaa yu.smaaka.m madiiyaatmana"sca milane jaate .asmatprabho ryii"sukhrii.s.tasya "sakte.h saahaayyena


mama praarthaniiyamida.m vaya.m yai.h "saariirikaacaari.no manyaamahe taan prati yaa.m pragalbhataa.m prakaa"sayitu.m ni"scinomi saa pragalbhataa samaagatena mayaacaritavyaa na bhavatu|


asmaaka.m yuddhaastraa.ni ca na "saariirikaani kintvii"svare.na durgabha njanaaya prabalaani bhavanti,


yu.smaaka.m nipaataaya tannahi kintu ni.s.thaayai prabhunaa datta.m yadasmaaka.m saamarthya.m tena yadyapi ki ncid adhika.m "slaaghe tathaapi tasmaanna trapi.sye|


puurvva.m ye k.rtapaapaastebhyo.anyebhya"sca sarvvebhyo mayaa puurvva.m kathita.m, punarapi vidyamaanenevedaaniim avidyamaanena mayaa kathyate, yadaa punaraagami.syaami tadaaha.m na k.sami.sye|


yata.h satyataayaa vipak.sataa.m karttu.m vaya.m na samarthaa.h kintu satyataayaa.h saahaayya.m karttumeva|


mama yo har.sa.h sa yu.smaaka.m sarvve.saa.m har.sa eveti ni"scita.m mayaabodhi; ataeva yairaha.m har.sayitavyastai rmadupasthitisamaye yanmama "soko na jaayeta tadarthameva yu.smabhyam etaad.r"sa.m patra.m mayaa likhita.m|


saak.syametat tathya.m, atoे hetostva.m taan gaa.dha.m bhartsaya te ca yathaa vi"svaase svasthaa bhaveyu


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्