Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 12:7 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

7 aparam utk.r.s.tadar"sanapraaptito yadaham aatmaabhimaanii na bhavaami tadartha.m "sariiravedhakam eka.m "suula.m mahyam adaayi tat madiiyaatmaabhimaananivaara.naartha.m mama taa.dayitaa "sayataano duuta.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 अपरम् उत्कृष्टदर्शनप्राप्तितो यदहम् आत्माभिमानी न भवामि तदर्थं शरीरवेधकम् एकं शूलं मह्यम् अदायि तत् मदीयात्माभिमाननिवारणार्थं मम ताडयिता शयतानो दूतः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 অপৰম্ উৎকৃষ্টদৰ্শনপ্ৰাপ্তিতো যদহম্ আত্মাভিমানী ন ভৱামি তদৰ্থং শৰীৰৱেধকম্ একং শূলং মহ্যম্ অদাযি তৎ মদীযাত্মাভিমাননিৱাৰণাৰ্থং মম তাডযিতা শযতানো দূতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 অপরম্ উৎকৃষ্টদর্শনপ্রাপ্তিতো যদহম্ আত্মাভিমানী ন ভৱামি তদর্থং শরীরৱেধকম্ একং শূলং মহ্যম্ অদাযি তৎ মদীযাত্মাভিমাননিৱারণার্থং মম তাডযিতা শযতানো দূতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 အပရမ် ဥတ္ကၖၐ္ဋဒရ္ၑနပြာပ္တိတော ယဒဟမ် အာတ္မာဘိမာနီ န ဘဝါမိ တဒရ္ထံ ၑရီရဝေဓကမ် ဧကံ ၑူလံ မဟျမ် အဒါယိ တတ် မဒီယာတ္မာဘိမာနနိဝါရဏာရ္ထံ မမ တာဍယိတာ ၑယတာနော ဒူတး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 aparam utkRSTadarzanaprAptitO yadaham AtmAbhimAnI na bhavAmi tadarthaM zarIravEdhakam EkaM zUlaM mahyam adAyi tat madIyAtmAbhimAnanivAraNArthaM mama tAPayitA zayatAnO dUtaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 12:7
25 अन्तरसन्दर्भाः  

tato lokaistadaasye ni.s.thiivita.m kecit pratalamaahatya kecicca cape.tamaahatya babhaa.sire,


tadaanii.m yii"sustamavocat, duuriibhava prataaraka, likhitamidam aaste, "tvayaa nija.h prabhu.h parame"svara.h pra.namya.h kevala.h sa sevya"sca|"


tarhyaa.s.taada"savatsaraan yaavat "saitaanaa baddhaa ibraahiima.h santatiriya.m naarii ki.m vi"sraamavaare na mocayitavyaa?


vayamadyaapi k.sudhaarttaast.r.s.naarttaa vastrahiinaastaa.ditaa aa"sramarahitaa"sca santa.h


sa nara.h "sariiranaa"saarthamasmaabhi.h "sayataano haste samarpayitavyastato.asmaaka.m prabho ryii"so rdivase tasyaatmaa rak.saa.m gantu.m "sak.syati|


tasya patraa.ni gurutaraa.ni prabalaani ca bhavanti kintu tasya "saariirasaak.saatkaaro durbbala aalaapa"sca tucchaniiya iti kai"scid ucyate|


tai"sca vaya.m vitarkaan ii"svariiyatattvaj naanasya pratibandhikaa.m sarvvaa.m cittasamunnati nca nipaatayaama.h sarvvasa"nkalpa nca bandina.m k.rtvaa khrii.s.tasyaaj naagraahi.na.m kurmma.h,


ko.api yadi yu.smaan daasaan karoti yadi vaa yu.smaaka.m sarvvasva.m grasati yadi vaa yu.smaan harati yadi vaatmaabhimaanii bhavati yadi vaa yu.smaaka.m kapolam aahanti tarhi tadapi yuuya.m sahadhve|


aatma"slaaghaa mamaanupayuktaa kintvaha.m prabho rdar"sanaade"saanaam aakhyaana.m kathayitu.m pravartte|


puurvvamaha.m kalevarasya daurbbalyena yu.smaan susa.mvaadam aj naapayamiti yuuya.m jaaniitha|


apara.m sa garvvito bhuutvaa yat "sayataana iva da.n.dayogyo na bhavet tadartha.m tena nava"si.sye.na na bhavitavya.m|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्