Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 12:18 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

18 aha.m tiita.m viniiya tena saarddha.m bhraatarameka.m pre.sitavaan yu.smattastiitena kim artho labdha.h? ekasmin bhaava ekasya padacihne.su caavaa.m ki.m na caritavantau?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 अहं तीतं विनीय तेन सार्द्धं भ्रातरमेकं प्रेषितवान् युष्मत्तस्तीतेन किम् अर्थो लब्धः? एकस्मिन् भाव एकस्य पदचिह्नेषु चावां किं न चरितवन्तौ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 অহং তীতং ৱিনীয তেন সাৰ্দ্ধং ভ্ৰাতৰমেকং প্ৰেষিতৱান্ যুষ্মত্তস্তীতেন কিম্ অৰ্থো লব্ধঃ? একস্মিন্ ভাৱ একস্য পদচিহ্নেষু চাৱাং কিং ন চৰিতৱন্তৌ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 অহং তীতং ৱিনীয তেন সার্দ্ধং ভ্রাতরমেকং প্রেষিতৱান্ যুষ্মত্তস্তীতেন কিম্ অর্থো লব্ধঃ? একস্মিন্ ভাৱ একস্য পদচিহ্নেষু চাৱাং কিং ন চরিতৱন্তৌ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 အဟံ တီတံ ဝိနီယ တေန သာရ္ဒ္ဓံ ဘြာတရမေကံ ပြေၐိတဝါန် ယုၐ္မတ္တသ္တီတေန ကိမ် အရ္ထော လဗ္ဓး? ဧကသ္မိန် ဘာဝ ဧကသျ ပဒစိဟ္နေၐု စာဝါံ ကိံ န စရိတဝန္တော်?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 ahaM tItaM vinIya tEna sArddhaM bhrAtaramEkaM prESitavAn yuSmattastItEna kim arthO labdhaH? Ekasmin bhAva Ekasya padacihnESu cAvAM kiM na caritavantau?

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 12:18
13 अन्तरसन्दर्भाः  

ye ca lokaa.h kevala.m chinnatvaco na santo .asmatpuurvvapuru.sa ibraahiim achinnatvak san yena vi"svaasamaarge.na gatavaan tenaiva tasya paadacihnena gacchanti te.saa.m tvakchedinaamapyaadipuru.so bhavet tadartham atvakchedino maanavasya vi"svaasaat pu.nyam utpadyata iti pramaa.nasvaruupa.m tvakchedacihna.m sa praapnot|


yu.smaaka.m kaa vaa nchaa? yu.smatsamiipe mayaa ki.m da.n.dapaa.ninaa gantavyamuta premanamrataatmayuktena vaa?


yuuyam asmaan g.rhliita| asmaabhi.h kasyaapyanyaayo na k.rta.h ko.api na va ncita.h|


kintu namraa.naa.m saantvayitaa ya ii"svara.h sa tiitasyaagamanenaasmaan asaantvayat|


ato hetostva.m yathaarabdhavaan tathaiva karinthinaa.m madhye.api tad daanagraha.na.m saadhayeti yu.smaan adhi vaya.m tiita.m praarthayaamahi|


tadarthameva yuuyam aahuutaa yata.h khrii.s.to.api yu.smannimitta.m du.hkha.m bhuktvaa yuuya.m yat tasya padacihnai rvrajeta tadartha.m d.r.s.taantameka.m dar"sitavaan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्