Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 12:17 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

17 yu.smatsamiipa.m mayaa ye lokaa.h prahitaaste.saamekena ki.m mama ko.apyarthalaabho jaata.h?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 युष्मत्समीपं मया ये लोकाः प्रहितास्तेषामेकेन किं मम कोऽप्यर्थलाभो जातः?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 যুষ্মৎসমীপং মযা যে লোকাঃ প্ৰহিতাস্তেষামেকেন কিং মম কোঽপ্যৰ্থলাভো জাতঃ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 যুষ্মৎসমীপং মযা যে লোকাঃ প্রহিতাস্তেষামেকেন কিং মম কোঽপ্যর্থলাভো জাতঃ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 ယုၐ္မတ္သမီပံ မယာ ယေ လောကား ပြဟိတာသ္တေၐာမေကေန ကိံ မမ ကော'ပျရ္ထလာဘော ဇာတး?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 yuSmatsamIpaM mayA yE lOkAH prahitAstESAmEkEna kiM mama kO'pyarthalAbhO jAtaH?

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 12:17
7 अन्तरसन्दर्भाः  

"siir.naa cikitsakaanaa.m naanaacikitsaabhi"sca du.hkha.m bhuktavatii ca sarvvasva.m vyayitvaapi naarogya.m praaptaa ca punarapi pii.ditaasiicca


timathi ryadi yu.smaaka.m samiipam aagacchet tarhi yena nirbhaya.m yu.smanmadhye vartteta tatra yu.smaabhi rmano nidhiiyataa.m yasmaad aha.m yaad.rk so.api taad.rk prabho.h karmma.ne yatate|


ityartha.m sarvve.su dharmmasamaaje.su sarvvatra khrii.s.tadharmmayogyaa ye vidhayo mayopadi"syante taan yo yu.smaan smaarayi.syatyevambhuuta.m prabho.h k.rte priya.m vi"svaasina nca madiiyatanaya.m tiimathiya.m yu.smaaka.m samiipa.m pre.sitavaanaha.m|


aha.m tiita.m viniiya tena saarddha.m bhraatarameka.m pre.sitavaan yu.smattastiitena kim artho labdha.h? ekasmin bhaava ekasya padacihne.su caavaa.m ki.m na caritavantau?


ata.h praak pratij naata.m yu.smaaka.m daana.m yat sa ncita.m bhavet tacca yad graahakataayaa.h phalam abhuutvaa daana"siilataayaa eva phala.m bhavet tadartha.m mamaagre gamanaaya tatsa ncayanaaya ca taan bhraat.rn aade.s.tumaha.m prayojanam amanye|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्