Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 12:14 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

14 pa"syata t.rtiiyavaara.m yuु.smatsamiipa.m gantumudyato.asmi tatraapyaha.m yu.smaan bhaaraakraantaan na kari.syaami| yu.smaaka.m sampattimaha.m na m.rgaye kintu yu.smaaneva, yata.h pitro.h k.rte santaanaanaa.m dhanasa ncayo.anupayukta.h kintu santaanaanaa.m k.rte pitro rdhanasa ncaya upayukta.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 पश्यत तृतीयवारं युुष्मत्समीपं गन्तुमुद्यतोऽस्मि तत्राप्यहं युष्मान् भाराक्रान्तान् न करिष्यामि। युष्माकं सम्पत्तिमहं न मृगये किन्तु युष्मानेव, यतः पित्रोः कृते सन्तानानां धनसञ्चयोऽनुपयुक्तः किन्तु सन्तानानां कृते पित्रो र्धनसञ्चय उपयुक्तः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 পশ্যত তৃতীযৱাৰং যুुষ্মৎসমীপং গন্তুমুদ্যতোঽস্মি তত্ৰাপ্যহং যুষ্মান্ ভাৰাক্ৰান্তান্ ন কৰিষ্যামি| যুষ্মাকং সম্পত্তিমহং ন মৃগযে কিন্তু যুষ্মানেৱ, যতঃ পিত্ৰোঃ কৃতে সন্তানানাং ধনসঞ্চযোঽনুপযুক্তঃ কিন্তু সন্তানানাং কৃতে পিত্ৰো ৰ্ধনসঞ্চয উপযুক্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 পশ্যত তৃতীযৱারং যুुষ্মৎসমীপং গন্তুমুদ্যতোঽস্মি তত্রাপ্যহং যুষ্মান্ ভারাক্রান্তান্ ন করিষ্যামি| যুষ্মাকং সম্পত্তিমহং ন মৃগযে কিন্তু যুষ্মানেৱ, যতঃ পিত্রোঃ কৃতে সন্তানানাং ধনসঞ্চযোঽনুপযুক্তঃ কিন্তু সন্তানানাং কৃতে পিত্রো র্ধনসঞ্চয উপযুক্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 ပၑျတ တၖတီယဝါရံ ယုुၐ္မတ္သမီပံ ဂန္တုမုဒျတော'သ္မိ တတြာပျဟံ ယုၐ္မာန် ဘာရာကြာန္တာန် န ကရိၐျာမိ၊ ယုၐ္မာကံ သမ္ပတ္တိမဟံ န မၖဂယေ ကိန္တု ယုၐ္မာနေဝ, ယတး ပိတြေား ကၖတေ သန္တာနာနာံ ဓနသဉ္စယော'နုပယုက္တး ကိန္တု သန္တာနာနာံ ကၖတေ ပိတြော ရ္ဓနသဉ္စယ ဥပယုက္တး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 pazyata tRtIyavAraM yuुSmatsamIpaM gantumudyatO'smi tatrApyahaM yuSmAn bhArAkrAntAn na kariSyAmi| yuSmAkaM sampattimahaM na mRgayE kintu yuSmAnEva, yataH pitrOH kRtE santAnAnAM dhanasanjcayO'nupayuktaH kintu santAnAnAM kRtE pitrO rdhanasanjcaya upayuktaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 12:14
28 अन्तरसन्दर्भाः  

kasyaapi svar.na.m ruupya.m vastra.m vaa prati mayaa lobho na k.rta.h|


aatmahita.h kenaapi na ce.s.titavya.h kintu sarvvai.h parahita"sce.s.titavya.h|


ahamapyaatmahitam ace.s.tamaano bahuunaa.m paritraa.naartha.m te.saa.m hita.m ce.s.tamaana.h sarvvavi.saye sarvve.saa.m tu.s.tikaro bhavaamiityanenaaha.m yadvat khrii.s.tasyaanugaamii tadvad yuuya.m mamaanugaamino bhavata|


ya"sca bubhuk.sita.h sa svag.rhe bhu"nktaa.m| da.n.dapraaptaye yu.smaabhi rna samaagamyataa.m| etadbhinna.m yad aade.s.tavya.m tad yu.smatsamiipaagamanakaale mayaadek.syate|


saamprata.m maakidaniyaade"samaha.m paryya.taami ta.m paryya.tya yu.smatsamiipam aagami.syaami|


kintu yadi prabhericchaa bhavati tarhyahamavilamba.m yu.smatsamiipamupasthaaya te.saa.m darpadhmaataanaa.m lokaanaa.m vaaca.m j naasyaamiiti nahi saamarthyameva j naasyaami|


yu.smaasu yo.adhikaarastasya bhaagino yadyanye bhaveyustarhyasmaabhistato.adhika.m ki.m tasya bhaagibhi rna bhavitavya.m? adhikantu vaya.m tenaadhikaare.na na vyavah.rtavanta.h kintu khrii.s.tiiyasusa.mvaadasya ko.api vyaaghaato.asmaabhiryanna jaayeta tadartha.m sarvva.m sahaamahe|


etena mayaa labhya.m phala.m ki.m? susa.mvaadena mama yo.adhikaara aaste ta.m yadabhadrabhaavena naacareya.m tadartha.m susa.mvaadagho.sa.nasamaye tasya khrii.s.tiiyasusa.mvaadasya nirvyayiikara.nameva mama phala.m|


sarvve.saam anaayatto.aha.m yad bhuuri"so lokaan pratipadye tadartha.m sarvve.saa.m daasatvama"ngiik.rtavaan|


apara.m yuuya.m yad dvitiiya.m vara.m labhadhve tadarthamita.h puurvva.m tayaa pratyaa"sayaa yu.smatsamiipa.m gami.syaami


yadaa ca yu.smanmadhye.ava.artte tadaa mamaarthaabhaave jaate yu.smaaka.m ko.api mayaa na pii.dita.h; yato mama so.arthaabhaavo maakidaniyaade"saad aagatai bhraat.rbhi nyavaaryyata, itthamaha.m kkaapi vi.saye yathaa yu.smaasu bhaaro na bhavaami tathaa mayaatmarak.saa k.rtaa karttavyaa ca|


mama paalanaartha.m yuuya.m mayaa bhaaraakraantaa naabhavataitad eka.m nyuunatva.m vinaaparaabhya.h samitibhyo yu.smaaka.m ki.m nyuunatva.m jaata.m? anena mama do.sa.m k.samadhva.m|


he mama baalakaa.h, yu.smadanta ryaavat khrii.s.to muurtimaan na bhavati taavad yu.smatkaara.naat puna.h prasavavedaneva mama vedanaa jaayate|


he madiiyaanandamuku.tasvaruupaa.h priyatamaa abhii.s.tatamaa bhraatara.h, he mama snehapaatraa.h, yuuyam ittha.m pabhau sthiraasti.s.thata|


aha.m yad daana.m m.rgaye tannahi kintu yu.smaaka.m laabhavarddhaka.m phala.m m.rgaye|


apara nca yadvat pitaa svabaalakaan tadvad vaya.m yu.smaakam ekaika.m janam upadi.s.tavanta.h saantvitavanta"sca,


yu.smabhya.m kevalam ii"svarasya susa.mvaada.m tannahi kintu svakiiyapraa.naan api daatu.m manobhirabhyala.saama, yato yuuyam asmaaka.m snehapaatraa.nyabhavata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्