Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 12:10 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

10 tasmaat khrii.s.taheto rdaurbbalyanindaadaridrataavipak.sataaka.s.taadi.su santu.syaamyaha.m| yadaaha.m durbbalo.asmi tadaiva sabalo bhavaami|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 तस्मात् ख्रीष्टहेतो र्दौर्ब्बल्यनिन्दादरिद्रताविपक्षताकष्टादिषु सन्तुष्याम्यहं। यदाहं दुर्ब्बलोऽस्मि तदैव सबलो भवामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 তস্মাৎ খ্ৰীষ্টহেতো ৰ্দৌৰ্ব্বল্যনিন্দাদৰিদ্ৰতাৱিপক্ষতাকষ্টাদিষু সন্তুষ্যাম্যহং| যদাহং দুৰ্ব্বলোঽস্মি তদৈৱ সবলো ভৱামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 তস্মাৎ খ্রীষ্টহেতো র্দৌর্ব্বল্যনিন্দাদরিদ্রতাৱিপক্ষতাকষ্টাদিষু সন্তুষ্যাম্যহং| যদাহং দুর্ব্বলোঽস্মি তদৈৱ সবলো ভৱামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 တသ္မာတ် ခြီၐ္ဋဟေတော ရ္ဒော်ရ္ဗ္ဗလျနိန္ဒာဒရိဒြတာဝိပက္ၐတာကၐ္ဋာဒိၐု သန္တုၐျာမျဟံ၊ ယဒါဟံ ဒုရ္ဗ္ဗလော'သ္မိ တဒဲဝ သဗလော ဘဝါမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 tasmAt khrISTahEtO rdaurbbalyanindAdaridratAvipakSatAkaSTAdiSu santuSyAmyahaM| yadAhaM durbbalO'smi tadaiva sabalO bhavAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 12:10
29 अन्तरसन्दर्भाः  

yadaa lokaa manu.syasuuno rnaamaheto ryu.smaan .rृtiiyi.syante p.rthak k.rtvaa nindi.syanti, adhamaaniva yu.smaan svasamiipaad duuriikari.syanti ca tadaa yuuya.m dhanyaa.h|


kintu te mama naamakaara.naad yu.smaan prati taad.r"sa.m vyavahari.syanti yato yo maa.m preritavaan ta.m te na jaananti|


kintu tasya naamaartha.m vaya.m lajjaabhogasya yogyatvena ga.nitaa ityatra te saanandaa.h santa.h sabhaasthaanaa.m saak.saad agacchan|


tat kevala.m nahi kintu kle"sabhoge.apyaanandaamo yata.h kle"saaाd dhairyya.m jaayata iti vaya.m jaaniima.h,


khrii.s.tasya k.rte vaya.m muu.dhaa.h kintu yuuya.m khrii.s.tena j naanina.h, vaya.m durbbalaa yuuya nca sabalaa.h, yuuya.m sammaanitaa vaya ncaapamaanitaa.h|


yato vayam ii"svaraat saantvanaa.m praapya tayaa saantvanayaa yat sarvvavidhakli.s.taan lokaan saantvayitu.m "saknuyaama tadartha.m so.asmaaka.m sarvvakle"sasamaye.asmaan saantvayati|


svena ya.h pra"sa.msyate sa pariik.sito nahi kintu prabhunaa ya.h pra"sa.msyate sa eva pariik.sita.h|


tata.h sa maamuktavaan mamaanugrahastava sarvvasaadhaka.h, yato daurbbalyaat mama "sakti.h puur.nataa.m gacchatiiti| ata.h khrii.s.tasya "sakti ryanmaam aa"srayati tadartha.m svadaurbbalyena mama "slaaghana.m sukhada.m|


yadyapi sa durbbalatayaa kru"sa aaropyata tathaapii"svariiya"saktayaa jiivati; vayamapi tasmin durbbalaa bhavaama.h, tathaapi yu.smaan prati prakaa"sitaye"svariiya"saktyaa tena saha jiivi.syaama.h|


vaya.m yadaa durbbalaa bhavaamastadaa yu.smaan sabalaan d.r.s.tvaanandaamo yu.smaaka.m siddhatva.m praarthayaamahe ca|


k.sa.namaatrasthaayi yadetat laghi.s.tha.m du.hkha.m tad atibaahulyenaasmaakam anantakaalasthaayi gari.s.thasukha.m saadhayati,


vaya.m svaan gho.sayaama iti nahi kintu khrii.s.ta.m yii"su.m prabhumevaasmaa.m"sca yii"so.h k.rte yu.smaaka.m paricaarakaan gho.sayaama.h|


apara nca ye jiivanti te yat svaartha.m na jiivanti kintu te.saa.m k.rte yo jano m.rta.h punarutthaapita"sca tamuddi"sya yat jiivanti tadarthameva sa sarvve.saa.m k.rte m.rtavaan|


ato vaya.m khrii.s.tasya vinimayena dautya.m karmma sampaadayaamahe, ii"svara"scaasmaabhi ryu.smaan yaayaacyate tata.h khrii.s.tasya vinimayena vaya.m yu.smaan praarthayaamahe yuuyamii"svare.na sandhatta|


kintu pracurasahi.s.nutaa kle"so dainya.m vipat taa.danaa kaaraabandhana.m nivaasahiinatva.m pari"sramo jaagara.nam upavasana.m


yu.smaan prati mama mahetsaaho jaayate yu.smaan adhyaha.m bahu "slaaghe ca tena sarvvakle"sasamaye.aha.m saantvanayaa puur.no har.se.na praphullita"sca bhavaami|


adhikantu he bhraatara.h, yuuya.m prabhunaa tasya vikramayukta"saktyaa ca balavanto bhavata|


yato yena yu.smaabhi.h khrii.s.te kevalavi"svaasa.h kriyate tannahi kintu tasya k.rte kle"so.api sahyate taad.r"so vara.h khrii.s.tasyaanurodhaad yu.smaabhi.h praapi,


tasya susa.mvaadasyaika.h paricaarako yo.aha.m paula.h so.aham idaaniim aanandena yu.smadartha.m du.hkhaani sahe khrii.s.tasya kle"sabhogasya yo.m"so.apuur.nastameva tasya tano.h samite.h k.rte sva"sariire puurayaami ca|


tasmaad yu.smaabhi ryaavanta upadravakle"saa.h sahyante te.su yad dheैryya.m ya"sca vi"svaasa.h prakaa"syate tatkaara.naad vayam ii"svariiyasamiti.su yu.smaabhi.h "slaaghaamahe|


aantiyakhiyaayaam ikaniye luustraayaa nca maa.m prati yadyad agha.tata yaa.m"scopadravaan aham asahe sarvvametat tvam avagato.asi kintu tatsarvvata.h prabhu rmaam uddh.rtavaan|


he mama bhraatara.h, yuuya.m yadaa bahuvidhapariik.saa.su nipatata tadaa tat puur.naanandasya kaara.na.m manyadhva.m|


apara.m tva.m titik.saa.m vidadhaasi mama naamaartha.m bahu so.dhavaanasi tathaapi na paryyaklaamyastadapi jaanaami|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्