Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 11:29 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

29 yenaaha.m na durbbaliibhavaami taad.r"sa.m daurbbalya.m ka.h paapnoti?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

29 येनाहं न दुर्ब्बलीभवामि तादृशं दौर्ब्बल्यं कः पाप्नोति?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

29 যেনাহং ন দুৰ্ব্বলীভৱামি তাদৃশং দৌৰ্ব্বল্যং কঃ পাপ্নোতি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

29 যেনাহং ন দুর্ব্বলীভৱামি তাদৃশং দৌর্ব্বল্যং কঃ পাপ্নোতি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

29 ယေနာဟံ န ဒုရ္ဗ္ဗလီဘဝါမိ တာဒၖၑံ ဒေါ်ရ္ဗ္ဗလျံ ကး ပါပ္နောတိ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

29 yEnAhaM na durbbalIbhavAmi tAdRzaM daurbbalyaM kaH pApnOti?

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 11:29
36 अन्तरसन्दर्भाः  

tasmaat tanmandiraartha udyogo yastu sa grasatiiva maam| imaa.m "saastriiyalipi.m "si.syaa.hsamasmaran|


ye janaa aanandanti tai.h saarddham aanandata ye ca rudanti tai.h saha rudita|


balavadbhirasmaabhi rdurbbalaanaa.m daurbbalya.m so.dhavya.m na ca sve.saam i.s.taacaara aacaritavya.h|


bhojanapaanaartha.m yu.smaaka.m ki.m ve"smaani na santi? yu.smaabhi rvaa kim ii"svarasya samiti.m tucchiik.rtya diinaa lokaa avaj naayante? ityanena mayaa ki.m vaktavya.m? yuuya.m ki.m mayaa pra"sa.msaniiyaa.h? etasmin yuuya.m na pra"sa.msaniiyaa.h|


tasmaad ekasyaa"ngasya pii.daayaa.m jaataayaa.m sarvvaa.nya"ngaani tena saha pii.dyante, ekasya samaadare jaate ca sarvvaa.ni tena saha sa.mh.r.syanti|


he aj na tvayaa yad biijam upyate tad yadi na mriyeta tarhi na jiivayi.syate|


ato heto.h pi"sitaa"sana.m yadi mama bhraatu rvighnasvaruupa.m bhavet tarhyaha.m yat svabhraatu rvighnajanako na bhaveya.m tadartha.m yaavajjiivana.m pi"sita.m na bhok.sye|


ato yu.smaaka.m yaa k.samataa saa durbbalaanaam unmaathasvaruupaa yanna bhavet tadartha.m saavadhaanaa bhavata|


durbbalaan yat pratipadye tadarthamaha.m durbbalaanaa.m k.rte durbbala_ivaabhava.m| ittha.m kenaapi prakaare.na katipayaa lokaa yanmayaa paritraa.na.m praapnuyustadartha.m yo yaad.r"sa aasiit tasya k.rte .aha.m taad.r"sa_ivaabhava.m|


vaya.m yadaa durbbalaa bhavaamastadaa yu.smaan sabalaan d.r.s.tvaanandaamo yu.smaaka.m siddhatva.m praarthayaamahe ca|


tataste prak.rtasusa.mvaadaruupe saralapathe na carantiiti d.r.s.tvaaha.m sarvve.saa.m saak.saat pitaram uktavaan tva.m yihuudii san yadi yihuudimata.m vihaaya bhinnajaatiiya ivaacarasi tarhi yihuudimataacara.naaya bhinnajaatiiyaan kuta.h pravarttayasi?


yu.smaakam ekaiko jana.h parasya bhaara.m vahatvanena prakaare.na khrii.s.tasya vidhi.m paalayata|


tava kriyaa.h "srama.h sahi.s.nutaa ca mama gocaraa.h, tva.m du.s.taan so.dhu.m na "sakno.si ye ca preritaa na santa.h svaan preritaan vadanti tva.m taan pariik.sya m.r.saabhaa.si.no vij naatavaan,


tathaapi tava viruddha.m mayaa ki ncid vaktavya.m yato yaa ii.sebalnaamikaa yo.sit svaa.m bhavi.syadvaadinii.m manyate ve"syaagamanaaya devaprasaadaa"sanaaya ca mama daasaan "sik.sayati bhraamayati ca saa tvayaa na nivaaryyate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्