Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 11:21 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

21 daurbbalyaad yu.smaabhiravamaanitaa iva vaya.m bhaa.saamahe, kintvaparasya kasyacid yena pragalbhataa jaayate tena mamaapi pragalbhataa jaayata iti nirbbodheneva mayaa vaktavya.m|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

21 दौर्ब्बल्याद् युष्माभिरवमानिता इव वयं भाषामहे, किन्त्वपरस्य कस्यचिद् येन प्रगल्भता जायते तेन ममापि प्रगल्भता जायत इति निर्ब्बोधेनेव मया वक्तव्यं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 দৌৰ্ব্বল্যাদ্ যুষ্মাভিৰৱমানিতা ইৱ ৱযং ভাষামহে, কিন্ত্ৱপৰস্য কস্যচিদ্ যেন প্ৰগল্ভতা জাযতে তেন মমাপি প্ৰগল্ভতা জাযত ইতি নিৰ্ব্বোধেনেৱ মযা ৱক্তৱ্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 দৌর্ব্বল্যাদ্ যুষ্মাভিরৱমানিতা ইৱ ৱযং ভাষামহে, কিন্ত্ৱপরস্য কস্যচিদ্ যেন প্রগল্ভতা জাযতে তেন মমাপি প্রগল্ভতা জাযত ইতি নির্ব্বোধেনেৱ মযা ৱক্তৱ্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 ဒေါ်ရ္ဗ္ဗလျာဒ် ယုၐ္မာဘိရဝမာနိတာ ဣဝ ဝယံ ဘာၐာမဟေ, ကိန္တွပရသျ ကသျစိဒ် ယေန ပြဂလ္ဘတာ ဇာယတေ တေန မမာပိ ပြဂလ္ဘတာ ဇာယတ ဣတိ နိရ္ဗ္ဗောဓေနေဝ မယာ ဝက္တဝျံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 daurbbalyAd yuSmAbhiravamAnitA iva vayaM bhASAmahE, kintvaparasya kasyacid yEna pragalbhatA jAyatE tEna mamApi pragalbhatA jAyata iti nirbbOdhEnEva mayA vaktavyaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 11:21
8 अन्तरसन्दर्भाः  

tasya patraa.ni gurutaraa.ni prabalaani ca bhavanti kintu tasya "saariirasaak.saatkaaro durbbala aalaapa"sca tucchaniiya iti kai"scid ucyate|


yuuya.m mamaaj naanataa.m k.sa.na.m yaavat so.dhum arhatha, ata.h saa yu.smaabhi.h sahyataa.m|


etasyaa.h "slaaghaayaa nimitta.m mayaa yat kathitavya.m tat prabhunaadi.s.teneva kathyate tannahi kintu nirbbodheneva|


ato heto.h prabhu ryu.smaaka.m vinaa"saaya nahi kintu ni.s.thaayai yat saamarthyam asmabhya.m dattavaan tena yad upasthitikaale kaa.thinya.m mayaacaritavya.m na bhavet tadartham anupasthitena mayaa sarvvaa.nyetaani likhyante|


maanaapamaanayorakhyaatisukhyaatyo rbhaagitvam etai.h sarvvairii"svarasya pra"sa.msyaan paricaarakaan svaan prakaa"sayaama.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्