Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 11:2 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

2 ii"svare mamaasaktatvaad aha.m yu.smaanadhi tape yasmaat satii.m kanyaamiva yu.smaan ekasmin vare.arthata.h khrii.s.te samarpayitum aha.m vaagdaanam akaar.sa.m|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 ईश्वरे ममासक्तत्वाद् अहं युष्मानधि तपे यस्मात् सतीं कन्यामिव युष्मान् एकस्मिन् वरेऽर्थतः ख्रीष्टे समर्पयितुम् अहं वाग्दानम् अकार्षं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 ঈশ্ৱৰে মমাসক্তৎৱাদ্ অহং যুষ্মানধি তপে যস্মাৎ সতীং কন্যামিৱ যুষ্মান্ একস্মিন্ ৱৰেঽৰ্থতঃ খ্ৰীষ্টে সমৰ্পযিতুম্ অহং ৱাগ্দানম্ অকাৰ্ষং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 ঈশ্ৱরে মমাসক্তৎৱাদ্ অহং যুষ্মানধি তপে যস্মাৎ সতীং কন্যামিৱ যুষ্মান্ একস্মিন্ ৱরেঽর্থতঃ খ্রীষ্টে সমর্পযিতুম্ অহং ৱাগ্দানম্ অকার্ষং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 ဤၑွရေ မမာသက္တတွာဒ် အဟံ ယုၐ္မာနဓိ တပေ ယသ္မာတ် သတီံ ကနျာမိဝ ယုၐ္မာန် ဧကသ္မိန် ဝရေ'ရ္ထတး ခြီၐ္ဋေ သမရ္ပယိတုမ် အဟံ ဝါဂ္ဒာနမ် အကာရ္ၐံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 IzvarE mamAsaktatvAd ahaM yuSmAnadhi tapE yasmAt satIM kanyAmiva yuSmAn Ekasmin varE'rthataH khrISTE samarpayitum ahaM vAgdAnam akArSaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 11:2
19 अन्तरसन्दर्भाः  

yo jana.h kanyaa.m labhate sa eva vara.h kintu varasya sannidhau da.n.daayamaana.m tasya yanmitra.m tena varasya "sabde "srute.atiivaahlaadyate mamaapi tadvad aanandasiddhirjaataa|


he mama bhraat.rga.na, ii"svaranimitta.m yadasmaaka.m phala.m jaayate tadartha.m "sma"saanaad utthaapitena puru.se.na saha yu.smaaka.m vivaaho yad bhavet tadartha.m khrii.s.tasya "sariire.na yuuya.m vyavasthaa.m prati m.rtavanta.h|


yata.h khrii.s.tadharmme yadyapi yu.smaaka.m da"sasahasraa.ni vinetaaro bhavanti tathaapi bahavo janakaa na bhavanti yato.ahameva susa.mvaadena yii"sukhrii.s.te yu.smaan ajanaya.m|


prabhu ryii"su ryenotthaapita.h sa yii"sunaasmaanapyutthaapayi.syati yu.smaabhi.h saarddha.m svasamiipa upasthaapayi.syati ca, vayam etat jaaniima.h|


yu.smadartha.m mayaa ya.h pari"sramo.akaari sa viphalo jaata iti yu.smaanadhyaha.m bibhemi|


aparam aha.m khrii.s.tayii"so.h snehavat snehena yu.smaan kiid.r"sa.m kaa"nk.saami tadadhii"svaro mama saak.sii vidyate|


tasmaad vaya.m tameva gho.sayanto yad ekaika.m maanava.m siddhiibhuuta.m khrii.s.te sthaapayema tadarthamekaika.m maanava.m prabodhayaama.h puur.naj naanena caikaika.m maanava.m upadi"saama.h|


apara nca yadvat pitaa svabaalakaan tadvad vaya.m yu.smaakam ekaika.m janam upadi.s.tavanta.h saantvitavanta"sca,


ime yo.sitaa.m sa"ngena na kala"nkitaa yataste .amaithunaa me.sa"saavako yat kimapi sthaana.m gacchet tatsarvvasmin sthaane tam anugacchanti yataste manu.syaa.naa.m madhyata.h prathamaphalaaniive"svarasya me.sa"saavakasya ca k.rte parikriitaa.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्