Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 11:15 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

15 tatastasya paricaarakaa api dharmmaparicaarakaa.naa.m ve"sa.m dhaarayantiityadbhuta.m nahi; kintu te.saa.m karmmaa.ni yaad.r"saani phalaanyapi taad.r"saani bhavi.syanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 ततस्तस्य परिचारका अपि धर्म्मपरिचारकाणां वेशं धारयन्तीत्यद्भुतं नहि; किन्तु तेषां कर्म्माणि यादृशानि फलान्यपि तादृशानि भविष्यन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 ততস্তস্য পৰিচাৰকা অপি ধৰ্ম্মপৰিচাৰকাণাং ৱেশং ধাৰযন্তীত্যদ্ভুতং নহি; কিন্তু তেষাং কৰ্ম্মাণি যাদৃশানি ফলান্যপি তাদৃশানি ভৱিষ্যন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 ততস্তস্য পরিচারকা অপি ধর্ম্মপরিচারকাণাং ৱেশং ধারযন্তীত্যদ্ভুতং নহি; কিন্তু তেষাং কর্ম্মাণি যাদৃশানি ফলান্যপি তাদৃশানি ভৱিষ্যন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 တတသ္တသျ ပရိစာရကာ အပိ ဓရ္မ္မပရိစာရကာဏာံ ဝေၑံ ဓာရယန္တီတျဒ္ဘုတံ နဟိ; ကိန္တု တေၐာံ ကရ္မ္မာဏိ ယာဒၖၑာနိ ဖလာနျပိ တာဒၖၑာနိ ဘဝိၐျန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 tatastasya paricArakA api dharmmaparicArakANAM vEzaM dhArayantItyadbhutaM nahi; kintu tESAM karmmANi yAdRzAni phalAnyapi tAdRzAni bhaviSyanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 11:15
30 अन्तरसन्दर्भाः  

he narakin dharmmadve.sin kau.tilyadu.skarmmaparipuur.na, tva.m ki.m prabho.h satyapathasya viparyyayakara.naat kadaapi na nivartti.syase?


kintu sa ekaikamanujaaya tatkarmmaanusaare.na pratiphala.m daasyati;


ma"ngalaartha.m paapamapi kara.niiyamiti vaakya.m tvayaa kuto nocyate? kintu yairucyate te nitaanta.m da.n.dasya paatraa.ni bhavanti; tathaapi tadvaakyam asmaabhirapyucyata ityasmaaka.m glaani.m kurvvanta.h kiyanto lokaa vadanti|


yu.smatk.rte.asmaabhi.h paaratrikaa.ni biijaani ropitaani, ato yu.smaakamaihikaphalaanaa.m vayam a.m"sino bhavi.syaama.h kimetat mahat karmma?


taad.r"saa bhaaktapreritaa.h prava ncakaa.h kaaravo bhuutvaa khrii.s.tasya preritaanaa.m ve"sa.m dhaarayanti|


te ki.m khrii.s.tasya paricaarakaa.h? aha.m tebhyo.api tasya mahaaparicaaraka.h; kintu nirbbodha iva bhaa.se, tebhyo.apyaha.m bahupari"srame bahuprahaare bahuvaara.m kaaraayaa.m bahuvaara.m praa.nanaa"sasa.m"saye ca patitavaan|


da.n.dajanikaa sevaa yadi tejoyuktaa bhavet tarhi pu.nyajanikaa sevaa tato.adhika.m bahutejoyuktaa bhavi.syati|


yata.h kevala.m raktamaa.msaabhyaam iti nahi kintu kart.rtvaparaakramayuktaistimiraraajyasyehalokasyaadhipatibhi.h svargodbhavai rdu.s.taatmabhireva saarddham asmaabhi ryuddha.m kriyate|


te.saa.m "se.sada"saa sarvvanaa"sa udara"sce"svaro lajjaa ca "slaaghaa p.rthivyaa nca lagna.m mana.h|


apara nca te lobhaat kaapa.tyavaakyai ryu.smatto laabha.m kari.syante kintu te.saa.m puraatanada.n.daaj naa na vilambate te.saa.m vinaa"sa"sca na nidraati|


yasmaad etadruupada.n.dapraaptaye puurvva.m likhitaa.h kecijjanaa asmaan upas.rptavanta.h, te .adhaarmmikalokaa asmaakam ii"svarasyaanugraha.m dhvajiik.rtya lampa.tataam aacaranti, advitiiyo .adhipati ryo .asmaaka.m prabhu ryii"sukhrii.s.tasta.m naa"ngiikurvvanti|


tasya pa"so.h saak.saad ye.saa.m citrakarmma.naa.m saadhanaaya saamarthya.m tasmai datta.m tai.h sa p.rthiviinivaasino bhraamayati, vi"se.sato ya.h pa"su.h kha"ngena k.satayukto bhuutvaapyajiivat tasya pratimaanirmmaa.na.m p.rthiviinivaasina aadi"sati|


mayaa d.r.s.ta.h sa pa"su"scitravyaaghrasad.r"sa.h kintu tasya cara.nau bhalluukasyeva vadana nca si.mhavadanamiva| naagane tasmai sviiyaparaakrama.h sviiya.m si.mhaasana.m mahaadhipatya ncaadaayi|


te.saa.m raajaa ca rasaatalasya duutastasya naama ibriiyabhaa.sayaa abaddon yuunaaniiyabhaa.sayaa ca apalluyon arthato vinaa"saka iti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्