Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 11:13 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

13 taad.r"saa bhaaktapreritaa.h prava ncakaa.h kaaravo bhuutvaa khrii.s.tasya preritaanaa.m ve"sa.m dhaarayanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 तादृशा भाक्तप्रेरिताः प्रवञ्चकाः कारवो भूत्वा ख्रीष्टस्य प्रेरितानां वेशं धारयन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 তাদৃশা ভাক্তপ্ৰেৰিতাঃ প্ৰৱঞ্চকাঃ কাৰৱো ভূৎৱা খ্ৰীষ্টস্য প্ৰেৰিতানাং ৱেশং ধাৰযন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 তাদৃশা ভাক্তপ্রেরিতাঃ প্রৱঞ্চকাঃ কারৱো ভূৎৱা খ্রীষ্টস্য প্রেরিতানাং ৱেশং ধারযন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 တာဒၖၑာ ဘာက္တပြေရိတား ပြဝဉ္စကား ကာရဝေါ ဘူတွာ ခြီၐ္ဋသျ ပြေရိတာနာံ ဝေၑံ ဓာရယန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 tAdRzA bhAktaprEritAH pravanjcakAH kAravO bhUtvA khrISTasya prEritAnAM vEzaM dhArayanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 11:13
36 अन्तरसन्दर्भाः  

anantara.m ya ekaa.m po.talikaa.m labdhavaan, sa etya kathitavaan, he prabho, tvaa.m ka.thinanara.m j naatavaan, tvayaa yatra nopta.m, tatraiva k.rtyate, yatra ca na kiir.na.m, tatraiva sa.mg.rhyate|


yihuudaade"saat kiyanto janaa aagatya bhraat.rga.namittha.m "sik.sitavanto muusaavyavasthayaa yadi yu.smaaka.m tvakchedo na bhavati tarhi yuuya.m paritraa.na.m praaptu.m na "sak.syatha|


vi"se.sato.asmaakam aaj naam apraapyaapi kiyanto janaa asmaaka.m madhyaad gatvaa tvakchedo muusaavyavasthaa ca paalayitavyaaviti yu.smaan "sik.sayitvaa yu.smaaka.m manasaamasthairyya.m k.rtvaa yu.smaan sasandehaan akurvvan etaa.m kathaa.m vayam a"s.rnma|


yu.smaakameva madhyaadapi lokaa utthaaya "si.syaga.nam apahantu.m vipariitam upadek.syantiityaha.m jaanaami|


yatastaad.r"saa lokaa asmaaka.m prabho ryii"sukhrii.s.tasya daasaa iti nahi kintu svodarasyaiva daasaa.h; apara.m pra.nayavacanai rmadhuravaakyai"sca saralalokaanaa.m manaa.msi mohayanti|


tatastasya paricaarakaa api dharmmaparicaarakaa.naa.m ve"sa.m dhaarayantiityadbhuta.m nahi; kintu te.saa.m karmmaa.ni yaad.r"saani phalaanyapi taad.r"saani bhavi.syanti|


anye bahavo lokaa yadvad ii"svarasya vaakya.m m.r.saa"sik.sayaa mi"srayanti vaya.m tadvat tanna mi"srayanta.h saralabhaavene"svarasya saak.saad ii"svarasyaade"saat khrii.s.tena kathaa.m bhaa.saamahe|


kintu trapaayuktaani pracchannakarmmaa.ni vihaaya ku.tilataacara.namakurvvanta ii"svariiyavaakya.m mithyaavaakyairami"srayanta.h satyadharmmasya prakaa"sanene"svarasya saak.saat sarvvamaanavaanaa.m sa.mvedagocare svaan pra"sa.msaniiyaan dar"sayaama.h|


so.anyasusa.mvaada.h susa.mvaado nahi kintu kecit maanavaa yu.smaan ca ncaliikurvvanti khrii.s.tiiyasusa.mvaadasya viparyyaya.m karttu.m ce.s.tante ca|


yata"schalenaagataa asmaan daasaan karttum icchava.h katipayaa bhaaktabhraatara.h khrii.s.tena yii"sunaasmabhya.m datta.m svaatantryam anusandhaatu.m caaraa iva samaaja.m praavi"san|


te yu.smatk.rte sparddhante kintu saa sparddhaa kutsitaa yato yuuya.m taanadhi yat sparddhadhva.m tadartha.m te yu.smaan p.rthak karttum icchanti|


ye "saariirikavi.saye sud.r"syaa bhavitumicchanti te yat khrii.s.tasya kru"sasya kaara.naadupadravasya bhaagino na bhavanti kevala.m tadartha.m tvakchede yu.smaan pravarttayanti|


ataeva maanu.saa.naa.m caaturiito bhramakadhuurttataayaa"schalaacca jaatena sarvve.na "sik.saavaayunaa vaya.m yad baalakaa iva dolaayamaanaa na bhraamyaama ityasmaabhi ryatitavya.m,


yato.aneke vipathe caranti te ca khrii.s.tasya kru"sasya "satrava iti puraa mayaa puna.h puna.h kathitam adhunaapi rudataa mayaa kathyate|


yuuya.m kukkurebhya.h saavadhaanaa bhavata du.skarmmakaaribhya.h saavadhaanaa bhavata chinnamuulebhyo lokebhya"sca saavadhaanaa bhavata|


ko.api yu.smaan vinayavaakyena yanna va ncayet tadartham etaani mayaa kathyante|


saavadhaanaa bhavata maanu.sika"sik.saata ihalokasya var.namaalaata"scotpannaa khrii.s.tasya vipak.saa yaa dar"sanavidyaa mithyaaprataara.naa ca tayaa ko.api yu.smaaka.m k.sati.m na janayatu|


he baalakaa.h, "se.sakaalo.aya.m, apara.m khrii.s.taari.nopasthaavyamiti yu.smaabhi ryathaa "sruta.m tathaa bahava.h khrii.s.taaraya upasthitaastasmaadaya.m "se.sakaalo.astiiti vaya.m jaaniima.h|


he priyatamaa.h, yuuya.m sarvve.svaatmasu na vi"svasita kintu te ii"svaraat jaataa na vetyaatmana.h pariik.sadhva.m yato bahavo m.r.saabhavi.syadvaadino jaganmadhyam aagatavanta.h|


yasmaad etadruupada.n.dapraaptaye puurvva.m likhitaa.h kecijjanaa asmaan upas.rptavanta.h, te .adhaarmmikalokaa asmaakam ii"svarasyaanugraha.m dhvajiik.rtya lampa.tataam aacaranti, advitiiyo .adhipati ryo .asmaaka.m prabhu ryii"sukhrii.s.tasta.m naa"ngiikurvvanti|


tata.h sa pa"su rdh.rto ya"sca mithyaabhavi.syadvaktaa tasyaantike citrakarmmaa.ni kurvvan taireva pa"sva"nkadhaari.nastatpratimaapuujakaa.m"sca bhramitavaan so .api tena saarddha.m dh.rta.h| tau ca vahnigandhakajvalitahrade jiivantau nik.siptau|


tava kriyaa.h "srama.h sahi.s.nutaa ca mama gocaraa.h, tva.m du.s.taan so.dhu.m na "sakno.si ye ca preritaa na santa.h svaan preritaan vadanti tva.m taan pariik.sya m.r.saabhaa.si.no vij naatavaan,


tathaapi tava viruddha.m mayaa ki ncid vaktavya.m yato yaa ii.sebalnaamikaa yo.sit svaa.m bhavi.syadvaadinii.m manyate ve"syaagamanaaya devaprasaadaa"sanaaya ca mama daasaan "sik.sayati bhraamayati ca saa tvayaa na nivaaryyate|


tava kriyaa.h kle"so dainya nca mama gocaraa.h kintu tva.m dhanavaanasi ye ca yihuudiiyaa na santa.h "sayataanasya samaajaa.h santi tathaapi svaan yihuudiiyaan vadanti te.saa.m nindaamapyaha.m jaanaami|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्