Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 10:3 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

3 yata.h "sariire caranto.api vaya.m "saariirika.m yuddha.m na kurmma.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 यतः शरीरे चरन्तोऽपि वयं शारीरिकं युद्धं न कुर्म्मः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 যতঃ শৰীৰে চৰন্তোঽপি ৱযং শাৰীৰিকং যুদ্ধং ন কুৰ্ম্মঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 যতঃ শরীরে চরন্তোঽপি ৱযং শারীরিকং যুদ্ধং ন কুর্ম্মঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 ယတး ၑရီရေ စရန္တော'ပိ ဝယံ ၑာရီရိကံ ယုဒ္ဓံ န ကုရ္မ္မး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 yataH zarIrE carantO'pi vayaM zArIrikaM yuddhaM na kurmmaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 10:3
11 अन्तरसन्दर्भाः  

yato.asmaaka.m "saariirikaacara.nasamaye mara.nanimitta.m phalam utpaadayitu.m vyavasthayaa duu.sita.h paapaabhilaa.so.asmaakam a"nge.su jiivan aasiit|


yadi yuuya.m "sariirikaacaari.no bhaveta tarhi yu.smaabhi rmarttavyameva kintvaatmanaa yadi "sariirakarmmaa.ni ghaatayeta tarhi jiivi.syatha|


tata.h "saariirika.m naacaritvaasmaabhiraatmikam aacaradbhirvyavasthaagranthe nirddi.s.taani pu.nyakarmmaa.ni sarvvaa.ni saadhyante|


etaad.r"sii mantra.naa mayaa ki.m caa ncalyena k.rtaa? yad yad aha.m mantraye tat ki.m vi.sayiloka_iva mantrayaa.na aadau sviik.rtya pa"scaad asviikurvve?


asmaaka.m yuddhaastraa.ni ca na "saariirikaani kintvii"svare.na durgabha njanaaya prabalaani bhavanti,


khrii.s.tena saarddha.m kru"se hato.asmi tathaapi jiivaami kintvaha.m jiivaamiiti nahi khrii.s.ta eva madanta rjiivati| saamprata.m sa"sariire.na mayaa yajjiivita.m dhaaryyate tat mama dayaakaari.ni madartha.m sviiyapraa.natyaagini ce"svaraputre vi"svasataa mayaa dhaaryyate|


he putra tiimathiya tvayi yaani bhavi.syadvaakyaani puraa kathitaani tadanusaaraad aham enamaade"sa.m tvayi samarpayaami, tasyaabhipraayo.aya.m yattva.m tai rvaakyairuttamayuddha.m karo.si


aham uttamayuddha.m k.rtavaan gantavyamaargasyaanta.m yaavad dhaavitavaan vi"svaasa nca rak.sitavaan|


ato hetoretaavatsaak.simeghai rve.s.titaa.h santo vayamapi sarvvabhaaram aa"subaadhaka.m paapa nca nik.sipyaasmaaka.m gamanaaya niruupite maarge dhairyye.na dhaavaama|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्