Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 10:2 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

2 mama praarthaniiyamida.m vaya.m yai.h "saariirikaacaari.no manyaamahe taan prati yaa.m pragalbhataa.m prakaa"sayitu.m ni"scinomi saa pragalbhataa samaagatena mayaacaritavyaa na bhavatu|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 मम प्रार्थनीयमिदं वयं यैः शारीरिकाचारिणो मन्यामहे तान् प्रति यां प्रगल्भतां प्रकाशयितुं निश्चिनोमि सा प्रगल्भता समागतेन मयाचरितव्या न भवतु।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 মম প্ৰাৰ্থনীযমিদং ৱযং যৈঃ শাৰীৰিকাচাৰিণো মন্যামহে তান্ প্ৰতি যাং প্ৰগল্ভতাং প্ৰকাশযিতুং নিশ্চিনোমি সা প্ৰগল্ভতা সমাগতেন মযাচৰিতৱ্যা ন ভৱতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 মম প্রার্থনীযমিদং ৱযং যৈঃ শারীরিকাচারিণো মন্যামহে তান্ প্রতি যাং প্রগল্ভতাং প্রকাশযিতুং নিশ্চিনোমি সা প্রগল্ভতা সমাগতেন মযাচরিতৱ্যা ন ভৱতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 မမ ပြာရ္ထနီယမိဒံ ဝယံ ယဲး ၑာရီရိကာစာရိဏော မနျာမဟေ တာန် ပြတိ ယာံ ပြဂလ္ဘတာံ ပြကာၑယိတုံ နိၑ္စိနောမိ သာ ပြဂလ္ဘတာ သမာဂတေန မယာစရိတဝျာ န ဘဝတု၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 mama prArthanIyamidaM vayaM yaiH zArIrikAcAriNO manyAmahE tAn prati yAM pragalbhatAM prakAzayituM nizcinOmi sA pragalbhatA samAgatEna mayAcaritavyA na bhavatu|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 10:2
12 अन्तरसन्दर्भाः  

ye janaa.h khrii.s.ta.m yii"sum aa"sritya "saariirika.m naacaranta aatmikamaacaranti te.adhunaa da.n.daarhaa na bhavanti|


tata.h "saariirika.m naacaritvaasmaabhiraatmikam aacaradbhirvyavasthaagranthe nirddi.s.taani pu.nyakarmmaa.ni sarvvaa.ni saadhyante|


ye "saariirikaacaari.naste "saariirikaan vi.sayaan bhaavayanti ye caatmikaacaari.naste aatmano vi.sayaan bhaavayanti|


etaad.r"sii mantra.naa mayaa ki.m caa ncalyena k.rtaa? yad yad aha.m mantraye tat ki.m vi.sayiloka_iva mantrayaa.na aadau sviik.rtya pa"scaad asviikurvve?


daurbbalyaad yu.smaabhiravamaanitaa iva vaya.m bhaa.saamahe, kintvaparasya kasyacid yena pragalbhataa jaayate tena mamaapi pragalbhataa jaayata iti nirbbodheneva mayaa vaktavya.m|


ato heto.h prabhu ryu.smaaka.m vinaa"saaya nahi kintu ni.s.thaayai yat saamarthyam asmabhya.m dattavaan tena yad upasthitikaale kaa.thinya.m mayaacaritavya.m na bhavet tadartham anupasthitena mayaa sarvvaa.nyetaani likhyante|


puurvva.m ye k.rtapaapaastebhyo.anyebhya"sca sarvvebhyo mayaa puurvva.m kathita.m, punarapi vidyamaanenevedaaniim avidyamaanena mayaa kathyate, yadaa punaraagami.syaami tadaaha.m na k.sami.sye|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्