Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 10:18 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

18 svena ya.h pra"sa.msyate sa pariik.sito nahi kintu prabhunaa ya.h pra"sa.msyate sa eva pariik.sita.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 स्वेन यः प्रशंस्यते स परीक्षितो नहि किन्तु प्रभुना यः प्रशंस्यते स एव परीक्षितः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 স্ৱেন যঃ প্ৰশংস্যতে স পৰীক্ষিতো নহি কিন্তু প্ৰভুনা যঃ প্ৰশংস্যতে স এৱ পৰীক্ষিতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 স্ৱেন যঃ প্রশংস্যতে স পরীক্ষিতো নহি কিন্তু প্রভুনা যঃ প্রশংস্যতে স এৱ পরীক্ষিতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 သွေန ယး ပြၑံသျတေ သ ပရီက္ၐိတော နဟိ ကိန္တု ပြဘုနာ ယး ပြၑံသျတေ သ ဧဝ ပရီက္ၐိတး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 svEna yaH prazaMsyatE sa parIkSitO nahi kintu prabhunA yaH prazaMsyatE sa Eva parIkSitaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 10:18
21 अन्तरसन्दर्भाः  

tata.h sa uvaaca, yuuya.m manu.syaa.naa.m nika.te svaan nirdo.saan dar"sayatha kintu yu.smaakam anta.hkara.naanii"svaro jaanaati, yat manu.syaa.naam ati pra"sa.msya.m tad ii"svarasya gh.r.nya.m|


yata ii"svarasya pra"sa.msaato maanavaanaa.m pra"sa.msaayaa.m te.apriyanta|


ato he israayelva.m"siiyalokaa.h sarvve kathaayaametasyaam mano nidhaddhva.m naasaratiiyo yii"surii"svarasya manoniita.h pumaan etad ii"svarastatk.rtairaa"scaryyaadbhutakarmmabhi rlak.sa.nai"sca yu.smaaka.m saak.saadeva pratipaaditavaan iti yuuya.m jaaniitha|


etai ryo jana.h khrii.s.ta.m sevate, sa eve"svarasya tu.s.tikaro manu.syai"sca sukhyaata.h|


apara.m khrii.s.tena pariik.sitam aapilli.m mama namaskaara.m vadata, aari.s.tabuulasya parijanaa.m"sca mama namaskaara.m j naapayadhva.m|


kintu yo jana aantariko yihuudii sa eva yihuudii apara nca kevalalikhitayaa vyavasthayaa na kintu maanasiko yastvakchedo yasya ca pra"sa.msaa manu.syebhyo na bhuutvaa ii"svaraad bhavati sa eva tvakcheda.h|


yato heto ryu.smanmadhye ye pariik.sitaaste yat prakaa"syante tadartha.m bhedai rbhavitavyameva|


ata upayuktasamayaat puurvvam arthata.h prabhoraagamanaat puurvva.m yu.smaabhi rvicaaro na kriyataa.m| prabhuraagatya timire.na pracchannaani sarvvaa.ni diipayi.syati manasaa.m mantra.naa"sca prakaa"sayi.syati tasmin samaya ii"svaraad ekaikasya pra"sa.msaa bhavi.syati|


svapra"sa.msakaanaa.m ke.saa ncinmadhye svaan ga.nayitu.m tai.h svaan upamaatu.m vaa vaya.m pragalbhaa na bhavaama.h, yataste svaparimaa.nena svaan parimimate svai"sca svaan upamibhate tasmaat nirbbodhaa bhavanti ca|


yuuya.m kimapi kutsita.m karmma yanna kurutha tadaham ii"svaramuddi"sya praarthaye| vaya.m yat praamaa.nikaa iva prakaa"saamahe tadartha.m tat praarthayaamaha iti nahi, kintu yuuya.m yat sadaacaara.m kurutha vaya nca ni.spramaa.naa iva bhavaamastadartha.m|


vaya.m kim aatmapra"sa.msana.m punaraarabhaamahe? yu.smaan prati yu.smatto vaa pare.saa.m ke.saa ncid ivaasmaakamapi ki.m pra"sa.msaapatre.su prayojanam aaste?


anena vaya.m yu.smaaka.m sannidhau puna.h svaan pra"sa.msaama iti nahi kintu ye mano vinaa mukhai.h "slaaghante tebhya.h pratyuttaradaanaaya yuuya.m yathaasmaabhi.h "slaaghitu.m "saknutha taad.r"sam upaaya.m yu.smabhya.m vitaraama.h|


kintu pracurasahi.s.nutaa kle"so dainya.m vipat taa.danaa kaaraabandhana.m nivaasahiinatva.m pari"sramo jaagara.nam upavasana.m


apara.m tvam ii"svarasya saak.saat sva.m pariik.sitam anindaniiyakarmmakaari.na nca satyamatasya vaakyaanaa.m sadvibhajane nipu.na nca dar"sayitu.m yatasva|


yato vahninaa yasya pariik.saa bhavati tasmaat na"svarasuvar.naadapi bahumuulya.m yu.smaaka.m vi"svaasaruupa.m yat pariik.sita.m svar.na.m tena yii"sukhrii.s.tasyaagamanasamaye pra"sa.msaayaa.h samaadarasya gauravasya ca yogyataa praaptavyaa|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्